________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
ॐ345523
सूत्रांक
अप्पेगहआ सबओ समंता मुण्डे भवित्ता अगाराओ अणगारि पब्वइस्सामो, पंचाणुवइयं सत्तसि-६ क्खिावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामो, अप्पेगइआ जिणभत्तिरागेण अप्पेगइआ जीअमेअंति
कट्ट पहाया कयषलिकम्मा कयकोऊयमंगलपायच्छित्ता सिरसाकंठेमालकडा आविद्धमणिसुवण्णा कप्पिय[४ हारऽहारतिसरयपालंघपलंबमाणकडिसुत्तयसुकयसोहाभरणा पवरवत्थपरिहिया चंदणोलित्तगायसरीरा।। है 'कयबलिकम्मत्ति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'कयकोऊयमंगलपायच्छित्त'त्ति कृतानि कौतुकमगला
न्येव प्रायश्चित्तानि-दुःस्वमादिविधातार्थमवश्यंकरणीयत्वाद् यैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि मङ्गलानि
तु-सिद्धार्थकदध्यक्षतादीनि 'उच्छोलणयधोय'त्ति कचिदृश्यते, तत्र उच्छोलनेन-प्रभूतजलक्षालनक्रियया धौताः-धीतगात्रा & येते तथा, इदं च स्नानस्य प्रचुरजलस्वसूचनार्थ विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति, 'सिरसाकंठेमालकड'-16
त्ति शिरसा कण्ठे च माला कृता-धृता यैस्ते तथा, 'आविद्धमणिसुवण्ण'त्ति आविद्ध-परिहितं 'कप्पियहारऽद्धहारतिसर|यपालंबपलंबमाणकडिसुत्तसुकयसोहाभरणा' कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि &च सुकृतशोभान्याभरणानि येषां ते तथा, 'पवरवत्थपरिहियत्ति निवसितप्रधानवाससः 'चंदणोलित्तगायसरीरा' चन्दनाकानुलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा । 21 अप्पेगइआ हयगया एवं गयगया रहगया सिवियागया संदमाणियागया अप्पेगहआ पायविहारचारिणो ||8 * पुरिसवग्गुरापरिखित्ता महया उक्विडिसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूतंपिव करे
[२७]]
दीप अनुक्रम
[२७]
RELIGunintentration
Preetaurasuram.org
भगवत् महावीरस्य वन्दनार्थे निर्गता: जन-समूहानां वर्णनं
~256~