SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------- मूलं [...२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत ॐ345523 सूत्रांक अप्पेगहआ सबओ समंता मुण्डे भवित्ता अगाराओ अणगारि पब्वइस्सामो, पंचाणुवइयं सत्तसि-६ क्खिावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामो, अप्पेगइआ जिणभत्तिरागेण अप्पेगइआ जीअमेअंति कट्ट पहाया कयषलिकम्मा कयकोऊयमंगलपायच्छित्ता सिरसाकंठेमालकडा आविद्धमणिसुवण्णा कप्पिय[४ हारऽहारतिसरयपालंघपलंबमाणकडिसुत्तयसुकयसोहाभरणा पवरवत्थपरिहिया चंदणोलित्तगायसरीरा।। है 'कयबलिकम्मत्ति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'कयकोऊयमंगलपायच्छित्त'त्ति कृतानि कौतुकमगला न्येव प्रायश्चित्तानि-दुःस्वमादिविधातार्थमवश्यंकरणीयत्वाद् यैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतादीनि 'उच्छोलणयधोय'त्ति कचिदृश्यते, तत्र उच्छोलनेन-प्रभूतजलक्षालनक्रियया धौताः-धीतगात्रा & येते तथा, इदं च स्नानस्य प्रचुरजलस्वसूचनार्थ विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति, 'सिरसाकंठेमालकड'-16 त्ति शिरसा कण्ठे च माला कृता-धृता यैस्ते तथा, 'आविद्धमणिसुवण्ण'त्ति आविद्ध-परिहितं 'कप्पियहारऽद्धहारतिसर|यपालंबपलंबमाणकडिसुत्तसुकयसोहाभरणा' कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि &च सुकृतशोभान्याभरणानि येषां ते तथा, 'पवरवत्थपरिहियत्ति निवसितप्रधानवाससः 'चंदणोलित्तगायसरीरा' चन्दनाकानुलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा । 21 अप्पेगइआ हयगया एवं गयगया रहगया सिवियागया संदमाणियागया अप्पेगहआ पायविहारचारिणो ||8 * पुरिसवग्गुरापरिखित्ता महया उक्विडिसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूतंपिव करे [२७]] दीप अनुक्रम [२७] RELIGunintentration Preetaurasuram.org भगवत् महावीरस्य वन्दनार्थे निर्गता: जन-समूहानां वर्णनं ~256~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy