________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
GGER
KASAS
प्रत
सूत्रांक
[२७]]
माणा चंपाए णयरीए मझमझेणं णिगच्छंति २त्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छति रत्ता समणस्सा जननिर्ग तिकम् । भगओ महावीरस्स अदरसामंते छत्ताईए तित्थयराइसेसे पासंति, पासित्ता जाणवाहणाई ठावइंति, २साद
जाणवाहणेहिंतो पचोरुहंति, पञ्चोरुहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता सू०२७ ॥ ५९॥
समर्ण भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करित्ता बंदंति णमंसंति, चंदित्ता णमंसित्ता णञ्चासण्णे णाइदूरे सुस्सूममाणा णमंसमाणा अभिमुहा विणएणं पंजलिउड़ा पजुवासंति ॥ (सू० २७) । __वाचनान्तराधीतमथ पदपञ्चक 'जाणगयत्ति यानानि-शकटादीनि 'जुग्गगय'त्ति युग्यानि-गोलविषयप्रसिद्धानि* जम्पानानि-द्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि 'गिलि'त्ति हस्तिन उपरि कोलररूपा या मानुषं गिलतीवेति 'थिलि'ति लाटानां यानि अदुपस्यानानि तान्यन्यविषयेषु घिल्लीओत्ति अभिधीयन्ते 'पवहण'त्ति प्रवहणानि वेगसरादीनि| 'सीय'त्ति शिबिकाः कूटाकाराच्छादिता जम्पानविशेषाः 'संदमाणिय'त्ति स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा है एव 'पायविहारचारेण पादविहाररूपो यश्चार:-सञ्चरणं स तथा तेन, 'पुरिसवागुर'त्ति वागुरा-मृगवन्धनं पुरुषो वागुरेव | | सर्वतोऽवस्थानात् पुरुषवागुरा 'वग्गायगि गुम्मागुम्मिति कचिदृश्यते, तत्र धर्ग:-समानजातीयवृन्दं वर्गेण वर्गेण च || भूत्वा वावर्गि अत एवेहाव्ययीभावसमासः, गुम्मागुम्मिति-गुल्म-वृन्दमात्र गुल्मेन च गुल्मेन च भूत्वेति गुल्मागुल्मि,I 'महय'त्ति महता, रवेणेति योगः, 'उद्विसीहनायबोलकलकलरवेणं'ति उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः| बोलच-वर्णव्यकिवर्जितो ध्वनिरेव कलकलश्च-व्यक्तवचनः स एव एतलक्षणो यो रवः स तथा तेन, 'पक्खुभियमहा
ARAM
दीप अनुक्रम
॥ ५९॥
[२७]
भगवत् महावीरस्य वन्दनार्थे निर्गता: जन-समूहानां वर्णनं
~257~