SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मूलं [...२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औपपा- जननि तिकम् सू० ॥५८॥ प्रत सूत्रांक [२७]] गइआ पूअणवत्तिअं एवं सकारवत्तियं सम्माणवत्तियं दसणवत्तियं कोऊहलवत्तियं अप्पेगहआ अट्ठविणि- गईआपूजणवात छयहेजे अस्सुयाई सुणेस्सामो सुयाई निस्संकियाई करिस्सामो अप्पेगहा अट्ठाईहेकई कारणाई वागरणाई पुच्छिस्सामो। । एवं पदयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका भगवद्वयस्यवंशजाः, क्वचित्पठ्यते 'इक्खागा नाया कोरबा तत्रेक्ष्वाकवो नाभेयवंशजाः नायत्ति-नागवंश्या ज्ञातवंशा या कोरबत्ति-कुरुवंशजाः खत्तियत्ति-सामान्यराजकुलीनाः माहणत्ति-प्रतीताः भडत्ति-शूराः जोहत्ति-योधाः सहस्रयोधादयः पसत्यारोत्ति-धर्मशाखपाठकाः 'मलाई लेच्छइत्ति मल्लकिनो लेपछकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजा:-नवमलई नवलेच्छई कासीकोसलगा & अडारस गणरायाणो' इति, राईसरतलवरमाइंबियकोडुंबियइम्भसेडिसेणावइसत्यवाहपभितिओ'ति राजानो-माण्डलिका ईश्वरा-युवराजाः, अणिमाद्यैश्वर्ययुक्ता इति केचित् , तलवराः परितुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः | माण्डविका:-मण्डपाधिपाः कौटुम्बिकाः कतिपयकुटुम्बप्रभवोऽवलगकाः इभ्याः-यद्व्यनिचयान्तरितो महेभो न दृश्यते, है. श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टविभूपितोत्तमाङ्गाः सेनापतयःनृपतिनिरूपिताश्चतुरज सैन्यनायकाः सार्थवाहा:-सार्थ नायकाः 'वंदणवत्तिय'ति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्ठाई हेऊई कारणाई वागरणाई पुरिछस्सामो'त्ति क्वचिद् दृश्यते, तत्र अर्थान्-जीवादीन् हेतून-तद्गमकानन्वयव्यतिरेकयुक्तान् कारणानि-उपपत्तिमात्राणि, यथा निरुपमसुखः | सिद्धो, ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानि-परप्रनितार्थोत्तररूपाणि । 445645-456464 दीप अनुक्रम * ॥५८॥ [२७] 443485 भगवत् महावीरस्य वन्दनार्थे निर्गता: जन-समूहानां वर्णनं ~255~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy