________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
******
प्रत
सूत्रांक
*
[२७]]
णयाए'त्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, "किमंग पुण'त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अङ्गेत्यामत्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थः, 'अभिगमणवंदणनमंसणपडिपुच्छणपजुवासणयाए'त्ति अभिगमनम्-1 अभिमुखगमन वन्दनं-स्तुतिः नमस्यन-प्रणमनं प्रतिप्रच्छन-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतेषां भावस्तत्ता तया, तथा 'एगस्सवित्ति एकस्यापि 'आरियस्स' आर्यस्यार्यप्रणेतकरयात् 'धम्मियस्स'त्ति धार्मिकस्य धर्मप्रयोजनत्वात् , अत एव सुवचनस्येति, 'वंदामो'त्ति स्तुमः 'नमसामो'त्ति प्रणमामः 'सकोरेमो'त्ति सत्कुर्मः, आदरं वखाद्यर्चनं वा विदध्मः, 'समा
मोत्ति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो' कल्याण-कल्याणहेतुत्वादभ्युदयहेतुमित्यधों, भगवन्तमिति योगः, मजल-दुरितोपशमहेतु दैवतं-देवं चैत्यम्-इष्टदेवप्रतिमा तदिव चैत्यं,'पर्युपासयामः' सेवा-10 महे, 'एयं णे'त्ति एतद्-भगवद्धन्दनादि अस्माकं 'पेच्च भवेत्ति प्रेत्यभवे-जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य'
'हियाए'त्ति हिताय पथ्यान्नवत् 'सुहाए'त्ति सुखाय शर्मणे 'खमाए'त्ति क्षमाय सङ्गतत्वाय 'निस्सेयसाए'त्ति निःश्रेयसाय |४|| मोक्षाय 'आणुगामियत्ताए'त्ति आनुगामिकत्वाय भवपरम्परासु सानुबन्धसुखाय भविष्यतीतिकृस्वा-इतिहेतोरित्यर्थः, 'जाग'
त्ति आदिदेवावस्थापितारक्षवंशजाः 'उम्गपुत्त'त्ति त एव कुमारावस्थाः 'भोग'त्ति आदिदेवावस्थापितगुरुवंशजाः 'भोग-||४|| पुत्त'त्ति त एव कुमारावस्थाः । | एवं दुपडोआरेणं राइण्णा खत्तिआ माहणा भडा जोहा पसत्यारो मल्लईलेच्छई लेच्छईपुत्ता अण्णे य वहवे राईसरतलवरमाईवियकोडंबिअइन्भसेहिसेणावइसत्यवाहपभितिओ अप्पेगइआ वंदणवत्तिअं अप्पे
%
दीप अनुक्रम
*******
[२७]
भगवत् महावीरस्य वन्दनार्थे निर्गता: जन-समूहानां वर्णनं
~254~