________________
आगम
(१२)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम
[२७]
भाग - १४ "औपपातिक"
औपपातिकम् ॥ ५७ ॥ ४
• मूलं [ २७...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
-
" स्यात्सम्भाषणमालापः, प्रलापोऽनर्थकं वचः । काका वर्णनमुलापः, संलापो भाषणं मिथः ॥ १ ॥” एवं बोल:- अव्य५ क्तवर्णो ध्वनिः, कलकलः स एवोपलभ्यमानवर्णविभागः, ऊर्मिः-सम्बाधः उत्कलिका - उघुतरः समुदाय एव सन्निपात:अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, 'एव'मिति वक्ष्यमाणप्रकारं वस्तु 'आइक्खइ'ति, आख्याति सामान्येन 'भास'त्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह - प्रज्ञापयति प्ररूपयति चेति, अथवा आख्याति - सामान्यतः भाषते विशेषतः प्रज्ञापयति-व्यक्तपर्यायवचनतः प्ररूपयति-उपपत्तितः 'इह आगए'त्ति चम्पायाम् 'इह संपत्ते' त्ति पूर्णभद्रे 'इह समोसढे 'ति साधूचितावग्रहे, एतदेवाह 'इह चंपाए' इत्यादि 'अहापडिरूवंति यथाप्रतिरूपम् उचितमित्यर्थः ।
तं महत्फलं खलु भो देवाणुपिया ! तहारूवाणं अरहंताणं भगवंताणं णामगोअस्सवि सवणताए, किमगपुण अभिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?, एक्कस्सवि आयरियस्स धम्मिअस्स सुवयणस्स सवणता ?, किमंगपुण विजलस्स अत्थस्स ग्रहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सकोरेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइअं [ विणएणं ] पज्जुवासामो एतं णे पेचभवे इहभवे अ हियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइत्तिकट्टु बहवे उग्गा उग्गपुसा भोगा भोगपुत्ता
Eucation International
उपांगसूत्र-१ (मूलं+वृत्ति:)
'तं महष्फलं 'ति यस्मादेवं तस्मान्महद् - विशिष्टं फलम्-अर्थों भवतीति गम्यं, 'तहारुवाणं'ति तत्प्रकारस्वभावानां महाफलजनन स्वभावानामित्यर्थः, 'णामगोयस्सवि'त्ति नाम्रो - यादृच्छिकाभिधानस्य गोत्रस्य - गुणनिष्पन्नाभिधानस्य 'सव
भगवत् महावीरस्य वन्दनार्थे निर्गता: जन-समूहानां वर्णनं
For Par Use Only
~253~
जननिर्ग०
सू० २७
11:40 11
ayor