________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः )
------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [२६]
नियस्ते तथा, तथा 'दायत'त्ति दर्शयन्तः अप्पणो समुदय'ति आत्मीयं ऋळ्यादिसमूह 'पेच्छंताविय परस्स रिद्धीउत्ति प्रेक्षमा-14 Aणाश्च परद्धी उत्तमाः, एवं कल्पालयाः सुरवराः 'जिणिंदवंदणनिमित्तभत्तीए'त्ति जिनेन्द्रवन्दनहेतुभूतभावेन 'चोइयमइत्ति है
प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पमनुवर्तमाना देवाः 'जिणदंसणूस्सुयागमणजणियहासा'जिनदर्शनाय यदुत्सुकं-शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा, 'विउलवलसमूहपिंडिया' विपुलो बलसमूहः-सैन्यसमुदायः पिण्डितो यैस्ते तथा, 8 कथमित्याह-संभमेणं ति भक्तिकृतीत्सुक्येन 'गयणतलविमलविउलगमणगइचवलचलियमणपवणजइणसिग्घवेगा' गगन- तले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एवं यस्य तद्गतिचपलं तच्च
सच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽत एवं शीघ्रो गो येषां ते तथा, नानाविधयानवाहन-2 लगताः यानानि-रथादीनि वाहनानि-गजादीनि उच्छुितविमलधवलातपत्राः। विउधियजाणवाहणविमाणदेहरयणप्पभाए'त्ति I|| क्रियाणां यानादीनां ४ रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तया, 'उज्जोएंता नह' कथमित्याह-II |'वितिमिरं करेंता' नभ एवेति 'सविड्डीए' युक्ता इति शेषः, 'हुलिय'ति शीघ्रं प्रयाताः । गमान्तरमिदम्-'पसिढिलवरमउउतिरीडधारी' प्रश्लथा:-शिथिलबन्धना, गाढवन्धनानां बाधाजनकत्यात (वर) मुकुटाश्चतुरस्राः शेखरविशेषाः तिरीटास्त एव | शिखरत्रययुक्तास्तान् धारयन्ति ये तच्छीलाश्च ते तथा, कुण्डलोद्योतिताननाः, 'मउडदित्तसिरय'त्ति मुकुटेन दीप्ताः शिरोजामस्तककेशा येषां ते तथा, मुकुटदीपशिरस्का बा, 'रत्ताभ'त्ति लोहितवर्णाः 'पउमपम्हगोर'त्ति कमलगर्भकान्ताः पीता
दीप अनुक्रम
(२६)
भगवत् महावीरस्य वन्दनार्थे आगता: वैमानिक-देवानाम् वर्णनं
~246~