________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
वैमानिक
सू०२६
प्रत सूत्रांक
[२६]
औपषा- इत्यर्थः, 'सेय'त्ति शुक्ला, त्रिवर्णा एव वैमानिका भवन्ति, यदाह-"कणगत्तयरत्ताभा सुरवसभा दोसु होति कप्पेसु । तिसु
होति पम्हगोरा तेण परं सुकिला देवा ॥१॥" शेष व्यक्तमेवेति ॥ २४ ॥ । पुस्तकान्तरे देवीवर्णको दृश्यते, स चैवम्-'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरग-
णसंघाया अंति पाउन्भवित्था, ताओणं अच्छराओ धंतधोयकणगरुअगसरिसप्पभाओं मातम्-अग्निना तापितं || धौत-जलेन क्षालितं यत्कनकं तस्य यो रुचको-वर्णस्तत्सदृशप्रभाः गौराजय इत्यर्थः, 'समइकंता य बालभावं'ति अति-18
कान्ता इव शिशुत्वं, मध्यमजरठवयोविरहिताः, नवयौवना इवेत्यर्थः, 'अणइवरसोम्मचारुरूवा' अनतिवरम्-अविद्यमाभान हासतया प्रधानं न विद्यते अतिवरं यस्मात्तदनतिवरमिति वा सौम्य-नीरोगं चार-शोभनं रूपं यासा तास्तथा, || 'निरुवयसरसजोषणककसतरुणवयभावमुवगयाओ' निरुपहत-रोगादिना अबाधितं सरसं च-शृङ्गाररसोपेतं निरुपहतो वा स्वो रसो यत्र तत्तथाविधं यौवनं तथा कर्कशः-अश्लथाङ्गतया यस्तरुणवयोभावस्तारुण्यं तं चोपगता यास्तास्तथा इह च यौवनतरुणभावयोर्यद्यध्येकार्थता तथापि सरसत्वाश्लथाङ्गत्वलक्षणयोर्मनःशरीराश्रितयोः प्रधानतया विवक्षितयोधर्मयोराधारतया भेदेन विवक्षणान्न पौनरुक्त्यमिति, 'निच्चमवडियसहावा' न जरां प्रामुवन्तीत्यर्थः, 'सबंगसुंदरीउत्ति | इच्छियनेवत्थरइयरमणिज्जगहियवेसा' इष्टवस्त्राभरणादिरूपनेपथ्यस्य रचितेन-रचनेन रतिदो वा अत एव रमणीयो
॥४ गृहीतः-आत्तो वेषः-आकृतिविशेषो यकाभिस्तास्तथा, 'किंते'त्ति तद्यथाः 'हारजहारपाउत्तरयणकुंडलवासुत्तगहेमजालम
१कनकत्वमक्तामाः सुरवृषभा द्वयोर्भवन्ति कल्पयोः । त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ला देवाः ॥१॥
दीप अनुक्रम
॥ ५४॥
(२६)
भगवत् महावीरस्य वन्दनार्थे आगता: देवी-वर्णनं
~247~