________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः )
------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तिकम् ।
प्रत सूत्रांक [२६]
अपपा- तानि तथा तैः, 'सपयरवरमुत्सदामलंबंतभूसणेहिं' सह प्रतरः-आभरणविशेपैर्वरभुक्तादामलक्षणानि लम्बमानानि भूषणानि वैमानिक
कम् | येषु तानि तथा तैः, 'पचलियघंटावलिमहुरसहवंसतंतितलतालगीयवाइयरवेणं प्रचलितायाः घण्टावल्याः योमधुरः शब्दः|६|| ॥५३॥ शास तथा वंशब-वेणुस्तन्त्री च-वीणा तलतालाश्च-हस्तताला अथवा तलाश्च-हस्ताः तालाश्च-कंशिका गीतं च-गयं वादित
सू० २६ च-चादित्रमिति द्वन्द्वः अतस्तेषां यो रवः-शब्दः स तथा, ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करणभूतेन मधुरेणमनोहरेण पूरयन्तः अम्बरं, दिशश्च शोभयन्तस्त्वरितं सम्पस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्त, 'हतुहमणस'त्ति अतीव तुष्टचित्ताः 'सेसावि यत्ति इन्द्रसामानिकादयः, तानेवाह-कप्पवरविमाणाहिवा' कल्पेषु यानि वरविमानानि तेणामधिपा RI इत्यर्थः, समनुयान्ति सुरवरेन्द्रानिति योगः, अत एव सुरवराः 'सविमाणविचित्तचिंधनामकविगडपागडमउडाडोवसुभदसणिज्जा' स्वविमानविचित्रचिहानां नामाङ्कविकटप्रकटमुकुटानां च य आटोपः-स्फारता तेन शुभा ये दृश्यन्ते ते तथा
ते विचित्रकल्पवरविमानाधिपाः, 'समन्निंति'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति, तथा 'लोयंतविमाणवासिणो । & यावि देवसंघाय'त्ति लोकस्य-ब्रह्मलोकस्यान्ते-समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्चापीत्यर्थः, 'पत्तेयविराय
माणविरइयमणिरयणकडलभिसंतनिम्मलनियगंकियविचित्तपागडियचिंधमउडा' प्रत्येक विराजमानानि-शोभमानानि विरचितानि-कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा, भिसंतत्ति-दीप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनपऽकेनाङ्कितानि विचित्राणि-विविधानि प्रकटितानि-प्रकाशितानि चिह्नानि च मुकुटानि चिहप्रधानानि वा मुकुटा
दीप अनुक्रम
(२६)
भगवत् महावीरस्य वन्दनार्थे आगता: वैमानिक-देवानाम् वर्णनं
~245