________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः )
------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
*
प्रत सूत्रांक [२६]
*
४ाच, तत्र 'सामाणियतायत्तीससहिया' सामानिका-इन्द्रसमानायुष्कादिभावाः त्रायविंशाः-महत्तरकल्पाः पूज्यस्थानीयाः|४ | 'सलोगपालअग्गमहिसिपरिसाणीअअप्परक्खेहिं संपरिबुडा' सह लोकपाल:-सोमादिभिर्दिक्पालकनियुक्तकैः या अग्रम-पटू हिप्या-प्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा जघन्यमध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च-हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्च-अङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति, देवसहस्रानु-18 यातमाः सुरवरगणेश्वरैः प्रयतैः 'समणुगम्मतसस्सिरीय'त्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति समासः, सर्वादरभूषिताः | सुरसमूहनायकाः सौम्यचारुरूपाः 'देवसंघजयसद्दकयालोया' देवसङ्केन जयशब्दः कृत आलोके-दर्शने येषां ते तथा। | 'मिग १ महिस २ वराह ३ छगल ४ ददुर ५ हय ६ गयवइ ७ भुयग ८ खग्ग ९ उसभंक १० विडिमपागडियचिंधमउडा' मृगादयो दश दशामां शक्रादीन्द्राणां चिहभूताः, तत्र वराहः-शूकरः खड्ग-आटव्यचतुष्पदविशेषः ऋषभो-वृषभः | शेषाः प्रतीताः, तत्र मृगादयः अङ्का लाञ्छनानि विटपेषु-विस्तरेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिहानि
रत्नादिदीप्त्या प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा । पालक १ पुष्पक २ सौमनस ३ श्रीवत्स ४ नन्द्यावर्त४/५ कामगम ६ प्रीतिगम ७ मनोगम ८ विमल ९ सर्वतोभद्र १० नामधेयैर्विमानैः, उत्तरवैक्रियैरित्यर्थः, सम्पस्थिता इति & योगः, एतानि च क्रमेण शक्रादीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति । किंविधैस्तैरित्याह-तरुणदिवागरकरातिशारेगप्पहेहिं तरुणदिवाकरकरेभ्योऽतिरेकेण-अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणघडियजालुज्जलहेमजालिपेरंतपरिगएहि मणिकनकरलैर्घटित-युक्तं यज्वालोजपलं-अभोज्ज्वलं हेमजालं-स्वर्णजालकं तेन पर्यन्तेषु परिगतानि ६
दीप अनुक्रम
COMRAGIRLS
(२६)
भगवत् महावीरस्य वन्दनार्थे आगता: वैमानिक-देवानाम् वर्णनं
~244~