________________
आगम
(१२)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[२५]
भाग - १४ "औपपातिक"
औपपा
तिकम्
-
मूलं [२५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
Education International
उपांगसूत्र-१ (मूलं+वृत्ति:)
॥ ५२ ॥
ज्योतिष्कवर्णको व्यक्तो, नवरम् ' अंगारका य'त्ति मङ्गलाः, बहुत्वं च प्रत्येकं ज्योतिषामसङ्ख्यातत्वात्, 'तचतचणिज्जकणगवण्णा' तप्तस्य तपनीयस्य सुवर्णस्य यः कणको बिन्दुः शलाका वा अथवा तपनीयं रक्तं सुवर्ण कनकं सुवर्णमेव पीतं 2 तद्वद्वर्णो येषां ते तथा, 'जे य गह'त्ति उक्तव्यतिरिक्ताः, 'जोइसमि'त्ति ज्योतिश्चक्रे 'चारं चरन्ती' तिभ्रमणं कुर्वन्ति, 'केऊ यत्ति केतवो जलकेत्वादयः, किम्भूता ? - 'गइरइय'ति मनुष्यलोकापेक्षयोक्तं, 'ठियलेस्स'त्ति स्थितलेश्या:- निश्चलप्रकाशाः | 'चारिणो य'त्ति सञ्चरिष्णवः, अत एवाह - 'अविस्साममंड लगइति प्रतीतं, 'नामंक पागडियचिंधमउडा' नामाङ्कितानि | प्रकटितानि - चिह्नप्रधानानि मुकुटानि वैरिति समासः ॥ २५ ॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स वैमाणिया देवा अंतिअं पाउ भवित्था सोह मीसाणसणकुमारमाहिंदचं भलंतकमहा सुक्कसहस्साराणयपाणयारणअनुयवई पहिट्ठा देवा जिणदंसणुस्सुगागमणजणियहासा पालक पुप्फकसोमणससिरिव च्छदिआवत्तकामगमपीद्गममणोगमविमलसम्बओभद्दणामधिजेहिं विमाणेहिं ओइण्णा बंदका जिणिदं । मिगमहिसवराहछगलदडुर हयगय वइभु अगखग्ग| उस कविडिमपागडियचिंघमउडा पसिढिलवरमउडतिरीडधारी कुंडल उज्जोविआणणा मउडदित्तसिरया रत्ताभा परमपम्हगोरा सेया सुभवण्णगंधफासा उत्तमविउब्विणो विविह्वस्थगंधमल्लधरा महिहिआ महज्जुतिआ जाव पंजलिउडा पज्जवासंति ॥ ( सू० २६ ) ॥
वैमानिकवर्णकोऽपि व्यतो, नवरं वाचनान्तरगतं किञ्चिदस्य व्याख्यायते, तदन्तर्गतं किश्चिदधिकृतवाचनान्तरगतं
For Pale Only
भगवत् महावीरस्य वन्दनार्थे आगताः ज्योतिष्क एवं वैमानिक- देवानाम् वर्णनं
~243~
ज्योति०
सू० २५
।। ५२ ।।
waryra