________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक
[२४]
वा निवंसनानि-परिधानानि येषां ते तथा, "विविधदेसीणेवत्थग्गहियवेसा' विविधदेशिनेपथ्येन-नानादेशरूढवस्त्रादिलान्यासेन गृहीतो वेषो-नेपथ्यं यैस्ते तथा, 'पमुइयकंदपकलहकेलिकोलाहलप्पिया' प्रमुदितानां यः कन्दर्पः-कामप्रधानः||||
केलिः, काम एवं वा, कलहश्च-राटी केलिश्च नर्म कोलाहलश्च-कलकलस्ते स्वपरकृताः प्रिया येषां ते तथा, अथवा प्रमुदिताश्च ते कन्दर्पादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम्, 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' अनेकानि-बहूनि मणिरत्नानि-प्रतीतानि विविधानि-बहुप्रकाराणि नियुक्तानि-नियोजितानि | येषु तानि तथा, तानि चित्राणि चिहानि गताः-प्राप्ता येते तथा, चिह्नानि च-पिशाचादीनां क्रमेणैतान्युच्यन्ते-द 'चिंधाइ कलंचझए १ सुलस २ वडे ३ तह य होइ खटुंगे।आसोए ५चंपए वा ६ नागे७ तह तुंबुरी चेव८॥१॥॥२४॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जोइसिया देवा अंतिअंपाउन्भवित्था विहस्सती लाचंद सूर सुक सणिचरा राह घूमकेतू बुहा य अंगारका य तत्ततवणिज्जकणगवण्णा जे गहा जोइसंमि चार||
चरंति केऊ अ गइरहआ अट्ठावीसविहा य णक्खत्तदेवगणा जाणासंठाणसंठियाओ पंचवण्णाओ ताराओ Bाठिअलेस्सा चारिणो अ अविस्साममंडलगती पत्तेयं णामंकपागडियचिंधमउडा महिहिया जाव पज्जुवा
संति ॥ (सू०२५)॥
दीप अनुक्रम
[२४)
१ चिहानि कदमध्वजः मुलसः वटः तथा च भवति खटाङ्गम् । अशोकश्चम्पको वा नागस्तथा तुम्बरी चैव ॥१॥
भगवत् महावीरस्य वन्दनार्थे आगता: वाणव्यन्तर एवं ज्योतिष्क-देवानाम् वर्णनं
~242~