________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा- तिकम्
॥५१॥
प्रत
सूत्रांक
[२४]
गन्धर्वाणां-व्यन्तराष्टमभेदभूतानां निकायो-वर्गों येषां ते गन्धर्वनिकाया गन्धर्वा एव तेषां ये गणा-राशयस्ते तथा, दिव्यन्तरा० पाठान्तरे 'गन्धर्वपतिगणाचे ति व्यक्तमेव, किंविधास्ते इत्याह-निउणगंधवगीयरइणो'त्ति निपुणे-सूक्ष्मे गन्धर्वे च-नाव्योपेतगाने गीते च-नाट्यवर्जितगेये रतिर्येषां ते तथा, अणपन्निकादयोऽष्टी व्यन्तरनिकायविशेषभूताः रलाभापृथिव्या ||४||
सू० २४ उपरितनयोजनशतवर्तिनः, किंविधा एत इत्याह-चंचलचवलचित्तकीलणदवप्पिया' चञ्चलचपलचित्ता:-अतिचपलमानसाः क्रीडनं-क्रीडा द्रवश्च-परिहासस्तत्प्रियाः, ततः कर्मधारयः, 'गंभीरहसियभणियपियगीयणचणरई' गम्भीर हसितं || येषां भणितं च-वाक्प्रयोगः प्रियं येषां गीतनृत्तयोश्च रतिर्येषां ते तथा, 'गहिरहसियगीयणचणरइ'त्ति क्वचिहृश्यते व्यक्त च, 'वणमालामेलमउडकुंडलसच्छंदविउवियाभरणचारुविभूसणधरा वनमाला-रलादिमय आप्रपदीन आभरणविशेषः आमेलका-पुष्पशेखरकः मुकुट-सुवर्णादिमयं कुण्डलानि च-प्रतीतानि एतान्येव स्वच्छन्दविकुर्विताभरणानि-स्वाभिप्रा| यनिर्मितालङ्कारास्तथंचार विभूषण-भूषा तद्धारयन्ति येते तथा, 'सबोज्यसुरभिकुसुमसुरइयपलंचसोहंतकतषियसंत-||४|| चित्तवणमालरइयवच्छा' सर्वर्तुकानि-सर्वऋतुसम्भवानि यानि सुरभीणि-कुसुमानि तैः सुरचिता या सा तथा, सा चासी प्रलम्बा च शोभमाना च कान्ता च विकसन्ती च चित्रा च वनमाला च-वनस्पतिसक् इति समासः, सा रचिता वक्षसि यैस्ते तथा, 'कामगमित्ति इच्छागामिनः 'कामरूवधारित्ति ईप्सितरूपधारिणः 'गाणाविहवण्णरागवरवस्थचित्तचिल्लियनियंसणा' नानाविधवों रागो येषु तानि तथा, तानि वरवस्त्राणि चित्राणि-विविधानि 'चिल्लियति लीनानि दीप्तानि
१ प्रत्यन्तरे नास्ति ।
दीप अनुक्रम
[२४)
भगवत् महावीरस्य वन्दनार्थे आगता: वाणव्यन्तर-देवानाम् वर्णनं
~241