________________
आगम
(१२)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[२३]
भाग - १४ "औपपातिक"
Education internationa
-
मूलं [२३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र -[११], अंगसूत्र- [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
उपांगसूत्र-१ (मूलं+वृत्ति:)
च, वर्द्धमानकं च शरावं पुरुषारूढपुरुषरूपं वेति द्वन्द्वः, तानि च तानि नियुक्तानि - यथास्थानं नियोजितानि विचित्राणि च- विविधानि चिह्नानि च लक्षणानि गताः- प्राप्ता ये ते तथा, इह सूत्रे 'पुण्णकलससंकिण्णउ फेससीहे'त्येवं कचित् | विशेषो दृश्यते, तत्र नागफणादिभिरङ्किता ये उप्फेसा-मुकुटास्ते तथा, शेषं तथैव ॥ २३ ॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतिअं पाउन्भवित्था | पिसाया भूआ य जक्ख रक्खस किंनर किंपुरिस भुभगवद्दणो अ महाकाया गंधव्वणिकायगणा णिउण| गंधव्वगीतरइणो अणपण्णिअ पणपण्णिअ इसिवादीअ भूअवादीअ कंद्रिय महाकंदिआ प कुहंड पयए य | देवा चंचलचलचित्तकीलणदवप्पिआ गंभीरहसि भणिअपीअगीअणचणरई वणमाला मेलमउड कुंडल| सच्छंद बिउब्विआहरणचारुविसणधरा सव्वोउधसुरभिकुसुमसुरइय पलंब सोमंतकंतविअसंतचित्तवणमा| लरहअवच्छा कामगमी कामरूपधारी णाणाविहवण्णरागवरवत्थचिन्तचिल्लियणियंसणा विविदेसीणेवत्थग्गहिअवेसा पमुइअकंदम्पकलह के लिकोलाहलप्पिआ हासबोलबहुला अणेगमणिरयणविविहणिजन्तविचित्तचिंधगया सुरूवा महिहिआ जाव पज्जुवासंति ॥ ( सू० २४ ) |
'भुयगवणो 'ति महोरगाधिपाः, किम्भूतास्ते इत्याह- 'महाकाय'त्ति वृहद्देहाः, इदं च विशेषणमवस्थाविशेषाश्रयम्, अन्यथा सर्व एव सप्तहस्तप्रमाणा भवन्ति, यदाह-“भवणवणजोइसोहंमीसाणे सत्त होंति रयणीओ" 'गंधवनिकायगण 'त्ति १ भवनवनज्योतिष्कसौधर्मेशानेषु सप्त भवन्ति रत्नयः ।
भगवत् महावीरस्य वन्दनार्थे आगताः वाणव्यन्तर- देवानाम् वर्णनं
For Pale Only
~240~
*****
nary or