SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) -------------- मूलं [...२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औषपातिकम् 5- स० ॥४९॥ प्रत सूत्रांक [२२] 45 STARSAROGRESS वितिअंच वयं असंपत्ता भवे जोवणे वद्यमाणा तलभंगयतुडिअपवरभूसणनिम्मलमणिरयणमंडिअभुआ असुराग दसमुद्दामंडिअग्गहत्था चूलामणिचिंधगया सुरूवा महिड्डिआ महज्जुतिआ महवला महायसा महासोक्खा | महाणुभागा हारविराइतवच्छा कडगतुडिअचंभिअभुआ अंगयकुंडलमट्ठगंडतलकपणपीढधारी विचित्तवत्थाभरणा विचित्तमालामउलिमउडा कल्लाणकयपवरवत्थपरिहिया कल्लाणकयपवरमल्लाणुलेवणा भासुरबोंदी पलंपवणमालधरा। ईसिसिलिंधपुप्फप्पगासाइ' इति मनाक् सिलिन्ध्रकुसुमप्रभाणि, ईषत्सितानीत्यर्थः, सिलिन्धं-भूमिस्फोटकच्छत्रकम् । | 'असुरेसु होति रत्त'ति मतान्तरम् , 'असंकिलिडाईति निर्दूषणानि 'सुहुमाईति श्लक्ष्णानि 'वस्थाईति वसनानि 'पवर| परिहिया' प्रवराश्च ते परिहिताश्च-निवसिता इति समासः, 'वयं च' इत्यादि सूत्र, तत्र त्रीणि वयांसि भवन्ति, यदाह| 'आषोडशावेदालो, यावत् क्षीरानवर्तकः । मध्यमः सप्तति यावत्, परतो वृद्ध उच्यते ॥ १॥" आद्यस्य वयसोऽतिक्रमे द्वितीयस्य सर्वथैवाप्राप्तौ भद्रं यौवनं भवत्येवेति भद्रे यौवने इत्युक्तं, 'तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडिअभुआ तलभङ्गकानि-बाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता एव वरभूषणानि तैर्निमलमणिरलैश्च मण्डिता भुजा येषां ते तथा, 'चूलामणिचिंधगया' चूडामणिलक्षणं चिन्ह प्राप्ताः, श्रूयन्ते चासुरादीनां चूडामण्यादीनि चिह्नानि, यदाह ॥४९॥ | "चूडामणिफणिवजे गरुडे घड अस्स बद्धमाणे य । मयरे सीहे हत्थी असुराईणं मुणसु चिंधे ॥१॥" 'महिहित्ति | १ चूडामणिः फणी वजं गरुडः घटः अश्वो बर्द्धमानश्च । मकरः सिंहो हस्ती असुरादीनां मुण चिहानि ॥१॥ दीप अनुक्रम [२२] SARERatininemarana भगवत् महावीरस्य वन्दनार्थे आगता: असुर-देवानाम् वर्णनं ~237~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy