________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- मूलं [...२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औषपातिकम्
5-
स०
॥४९॥
प्रत सूत्रांक [२२]
45
STARSAROGRESS
वितिअंच वयं असंपत्ता भवे जोवणे वद्यमाणा तलभंगयतुडिअपवरभूसणनिम्मलमणिरयणमंडिअभुआ असुराग दसमुद्दामंडिअग्गहत्था चूलामणिचिंधगया सुरूवा महिड्डिआ महज्जुतिआ महवला महायसा महासोक्खा | महाणुभागा हारविराइतवच्छा कडगतुडिअचंभिअभुआ अंगयकुंडलमट्ठगंडतलकपणपीढधारी विचित्तवत्थाभरणा विचित्तमालामउलिमउडा कल्लाणकयपवरवत्थपरिहिया कल्लाणकयपवरमल्लाणुलेवणा भासुरबोंदी पलंपवणमालधरा।
ईसिसिलिंधपुप्फप्पगासाइ' इति मनाक् सिलिन्ध्रकुसुमप्रभाणि, ईषत्सितानीत्यर्थः, सिलिन्धं-भूमिस्फोटकच्छत्रकम् । | 'असुरेसु होति रत्त'ति मतान्तरम् , 'असंकिलिडाईति निर्दूषणानि 'सुहुमाईति श्लक्ष्णानि 'वस्थाईति वसनानि 'पवर| परिहिया' प्रवराश्च ते परिहिताश्च-निवसिता इति समासः, 'वयं च' इत्यादि सूत्र, तत्र त्रीणि वयांसि भवन्ति, यदाह| 'आषोडशावेदालो, यावत् क्षीरानवर्तकः । मध्यमः सप्तति यावत्, परतो वृद्ध उच्यते ॥ १॥" आद्यस्य वयसोऽतिक्रमे द्वितीयस्य सर्वथैवाप्राप्तौ भद्रं यौवनं भवत्येवेति भद्रे यौवने इत्युक्तं, 'तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडिअभुआ तलभङ्गकानि-बाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता एव वरभूषणानि तैर्निमलमणिरलैश्च मण्डिता भुजा येषां ते तथा, 'चूलामणिचिंधगया' चूडामणिलक्षणं चिन्ह प्राप्ताः, श्रूयन्ते चासुरादीनां चूडामण्यादीनि चिह्नानि, यदाह
॥४९॥ | "चूडामणिफणिवजे गरुडे घड अस्स बद्धमाणे य । मयरे सीहे हत्थी असुराईणं मुणसु चिंधे ॥१॥" 'महिहित्ति |
१ चूडामणिः फणी वजं गरुडः घटः अश्वो बर्द्धमानश्च । मकरः सिंहो हस्ती असुरादीनां मुण चिहानि ॥१॥
दीप अनुक्रम
[२२]
SARERatininemarana
भगवत् महावीरस्य वन्दनार्थे आगता: असुर-देवानाम् वर्णनं
~237~