________________
आगम (१२)
भाग-१४ “औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्तिः )
------------- मूलं [...२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२२]
महर्द्धयो विशिष्टविमानपरिवारादियोगात् महजुइय'त्ति महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'महावल'त्ति विशिष्टशारीरप्रमाणाः महायसत्ति महायशसो-विशिष्टकीर्तयः 'महासोक्ख'त्ति महासौख्याः 'महाणुभाग'त्ति अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं 'हारविराजितवक्षसः कटकत्रुटिकस्तम्भितभुजाः' इह कटकानि-काणानि त्रुटिका-बाहुरक्षकाः || अंगयकुंडलमडगंडकण्णपीढधारी' अङ्गदानि-बाहाभरणविशेषान् कुण्डलानि च-कर्णाभरणविशेषान् मृष्टगण्डानि चउल्लिखितकपोलानि कर्णपीठकानि कर्णाभरणविशेषान् धारयन्तीत्येवंशीला ये ते तथा, 'विचित्तहत्याभरण ति व्यक्त. 'विचित्तमालामउलियमउडा' विचित्रा माला:-कुसुमस्रजो येषां मौलौ च-मस्तके मुकट-किरीटं येषां ते तथा, शेष सुगम वर्णकान्तं यावत्, नवरं माल्यानि-पुष्पाणि बोन्दिः-शरीरं प्रलम्बो-झुम्बनकं वनमाला-आभरणविशेषः प्रलम्बवनमाला || वा तस्याः कण्ठतो जानुप्रमाणत्वादिति ।
दिवेणं वपणेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिवेणं फासेणं दिव्वेणं संघाए (घयणे) णं दिव्वेणं संठाणेणं & दिव्वाए इबीए दिब्बाए जुत्तीए दिव्चाए पभाए दिव्वाए छायाए दिव्वाए अचीए दिब्वेणं तेएणं दिवाए
लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतिअं आगम्मागम्म | रत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ सा वंदंति णमंसंति वंदित्ता णमंसित्ता णचासणेणाइदूरे सुस्ससमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पजुवासंति ॥ (सू० २२)।। दिवेणं' देयोचितेन प्रधानेनेत्यर्थः, 'संघाए(घयणे)गति संहननेन वज्रऋषभनाराचेनेत्यर्थः, 'संठाणेणं'ति समचतुरनलक्ष
दीप अनुक्रम
84-%95%2564343-45-45%
[२२]
SAREauraton international
भगवत् महावीरस्य वन्दनार्थे आगता: असुर-देवानाम् वर्णनं
~238~