SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मूलं [२२..] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत सूत्रांक [२२] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स यहवे असुरकुमारा देवा अंतिअं पाउभविस्था कालमहाणीलसरिसणीलगुलिअगवलअयसिकुसुमप्पगासा विअसिअसपवत्तमिव पत्तलनिम्मलईसिसितरत्ततंषणयणा गरुलायतउजुतुंगणासा उअचिअसिलप्पवालविफलसण्णिभाहरोहा पंडुरससिसकलविमलणिम्मलसंखगोक्खीरफेणदगरयमुणालियाधवलदंतसेढी हुपचहणितधोयतत्सतवणिजरततलतालुजीहा || अंजणघणकसिणस्यगरमणिजणिद्धकेसा वामेगकुंडलधरा अद्दचंदणाणुलित्तगत्ता। & असुरवर्णके किमपि लिख्यते-'कालमहाणीलसरिसणीलगुलिअगवलअयसिकुसुमप्पगासा' कालो यो महानीलो-मणि-| विशेषस्तेन सदृशा वर्णतो ये ते तथा, नीलो-मणिविशेषः गुलिका-नीलिका गवलं-माहिषं शृङ्गम् अतसीकुसुम-धान्य|विशेषपुष्पं एतेषामिव प्रकाशो-दीप्तिर्येषां ते तथा, ततः कर्मधारयः, कालवर्णा इत्यर्थः, 'विअसिअसयवत्तमिवेति व्यक्तं, 'पत्तलणिम्मलईसीसियरत्ततंवणयणा' पत्तलानि-पक्ष्मवन्ति निर्मलानि-विमलानि ईषत् सितरतानि क्वचिद्देशे मनाक श्वेतानि क्वचिच्च मनाग्रक्तानीत्यर्थः कचिच्च ताम्राणि-अरुणानि नयनानि येषां ते तथा, शतपत्रसाधयं च व्यक्तमेव, 'गरुले' त्यादिविशेषणचतुष्टयं महावीरवर्णकवन्नेयम् 'अंघणघणकसिणरुयगरमणिजणिद्धकेसा' अञ्जनघनौ-प्रतीती कृष्णः-15 | कालः रुचको-मणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केशा येषां ते तथा, 'वामेगकुंडलधरा' बामे कर्णे एकमेव कुण्डलं| धारयन्ति ये ते तथा, दक्षिणे स्वाभरणान्तरधारिण इति सामर्थ्यगम्यम् , आईचन्दनानुलिप्तगात्रा इति व्यक्तम् । . ईसिसिलिंधपुप्फप्पगासाई सुहमाई असंकिलिट्टाई वत्थाई पवरपरिहिया वयं च परमं समतिकता दीप अनुक्रम [२२] भगवत् महावीरस्य वन्दनार्थे आगता: असुर-देवानाम् वर्णनं ~236~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy