________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा-
तिकम्
॥४५॥
***
प्रत
सूत्रांक [२०]
मोहणीयकम्मविउस्सग्गे आऊअकम्मविउस्सग्गे णामकम्मविउस्सग्गे गोअकम्मविउस्सग्गे अंतरायकम्म- श्रमण विउस्सग्गे, से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे ॥ (सू०२०)। _ 'संसारविउस्सग्गे'त्ति नरकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः 'कम्मविउस्सग्गे'त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः ॥२०॥ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स यहवे अणगारा भगवंतो अप्पेगईआ आयारधरा जाब विचागसुअधरा तत्थ तत्थ तहिं तहिं देसे देसे गच्छागञ्छि गुम्मागुम्मि फडाफड्ड़ि अप्पेगहआ वायंति अप्पेगहआ पडिपुच्छति अप्पेगइया परियदति अप्पेगइया अणुप्पेहंति अप्पेगहआ अक्खेवणीओ विक्खेवणीओ संवेअणीओ णिवेअणीओ चउब्विहाओ कहाओ कहति अप्पेगइया उड्ढुजाणू अहोसिरा झाणकोडोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरति । __'अप्पेगइया आयारधरे' त्यादि प्रतीतं, क्वचिद् दृश्यते 'तत्थ तत्थति उद्यानादौ 'तहिं तहिति तदंशोक्तमेवाह देशे
देशे-अवग्रहभागे, वीप्साकरणं चाधारबाहुल्येन साधुवाहुल्यप्रतिपादनार्थ, 'गच्छागच्छिति एकाचार्यपरिवारो गच्छः गच्छेन मागच्छेन च भूत्वा गच्छागच्छि वाचयन्तीति योगः, दण्डादण्ड्यादिवच्छन्दसिद्धिः, एवं 'गुम्मागुम्मि फडाफढेि च' नवरं
गुल्म-गच्छकदेशः उपाध्यायाधिष्ठितः फडक-लघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठित इति । अथ प्रकृतवाचना 'वायंति'त्ति सूत्रवाचनां ददति 'पडिपुच्छंति ति सूत्रार्थों पृच्छन्ति परिय१ति'त्ति परिवर्तयन्ति तावेव, 'अणुप्पेहति त्ति
दीप अनुक्रम
॥४५॥
(२०)
BE
विविध-प्रकारस्य अनगारस्य वर्णनं --(आचार-आदि सूत्रधर एवं वाचनादि गुणयुक्तता)
~229~