________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२१...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [२१]
KORIRAMERCOSCO
| अनुप्रेक्षन्ते ताव चिन्तयन्ति । अक्खेवणीओ'त्ति आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यकाभिरित्याक्षेपण्यः 'विक्खे| वणीओ'त्ति विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता यकाभिस्ता विक्षेपण्यः 'संवेयणीओ'त्ति संवेज्यते-मोक्षसुखाभि
लामो विधीयते श्रोता यकाभिस्ता संवेजन्यः 'निवेयणीओ'त्ति निर्वेद्यते संसारनिर्विष्णो विधीयते श्रोता यकाभिस्ता निवे| दिन्यः, तथा 'उडेजाणू अहोसिर'त्ति शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासनाः सन्तोऽपदिश्यन्ते-ऊर्व जानुनी येषां ते ऊर्ध्वजानवः, अधःशिरसो-अधोमुखा, नो तिर्यग्वा क्षिप्तदृष्टय इत्यर्थः, 'झाणकोहोवगय'त्ति ध्यानरूपो या कोष्ठस्तमुपागता ये ते तथा, ध्यानकोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यथैः, संयमेन तपसाऽऽत्मानं ] | भावयन्तो विहरन्तीति । • संसारभउब्बिग्गा भीआ जम्मणजरमरणकरणगंभीरदुक्खपक्खुबिभअपउरसलिलं संजोगविओगवीची-13 चिंतापसंगपसरिअवहबंधमहल्लविउलकल्लोलकलुणविलविअलोभकलकलंतबोलबहुलं अवमाणणफेणतिव्व
खिसणपुलंपुलप्पभूअरोगवेअणपरिभवविणिवायफरुसपरिसणासमावडिअकढिणकम्मपत्थरतरंगरंगतनिश्चकामचुभयतोअपहुं कसायपायालसंकुलं भवसयसहस्सकलुसजलसंचयं पतिभयं अपरिमिअमहिच्छकलसम-|| तिवाउवेगउडुम्ममाणद्गरयरपंधआरवरफेणपउरआसापिवासधवलं मोहमहावत्तभोगभममाणगुप्पमाणु-1 उछलतपचोणियसपाणियपमायचंड बहुदुहसावयसमाहउहायमाणपब्भारपोरकंदियमहारवरवंतभेरवरवं। प्रकारान्तरेण स एवोच्यते-'संसारभउविग्गत्ति प्रतीतं 'जमणजरमरणकरणगंभीरदुखपक्खुब्भियपउरसलिल' जन्म
KARNAGAUCCESS
दीप अनुक्रम
[२१]
SARERatunintentiational
wintunaturary.orm
~230~