________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- मूलं [...२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक [२०]
विउसग्गे'त्ति व्युत्सर्गो-निःसङ्गतया देहोपधित्यागः 'अबहेत्ति' देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यर्थ 'असंमोहे सि देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य--मूढताया निषेधोऽसम्मोहः, 'अवायाणुप्पेह'त्ति | अपायाना-प्राणातिपाताद्याश्रवद्वारजन्यानानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनम् 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति ।
से किं तं विउस्सग्गे ?, २ दुविहे पण्णसे, तंजहा-दवविउस्सग्गे भावविउस्सग्गे अ । से किं तं दववि४|| उस्सग्गे ?, २ चउब्धिहे पण्णत्ते, तंजहा-सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउ-18 लस्सग्गे, से तं दवविउस्सग्गे, से किं तं भावविउस्सग्गे, २ तिविहे पण्णत्ते, तंजहा-कसायविउस्सग्गे संसा
रविउस्सग्गे कम्मविउस्सग्गे, से किं तं कसायविउस्सग्गे?.२ च उविहे पण्णत्ते, तंजहा-कोहकसायविउ. | स्सग्गे माणकसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे, से कि तिं संसारविउस्सग्गे १,२चउब्धिहे पण्णत्ते, तंजहा-णेरइअसंसारविउस्सग्गे तिरियसंसारबिउस्सग्गे मणु& असंसारविउस्सग्गे देवसंसारविउस्सग्गे, से तं संसारविउस्सग्गे, से किं तं कम्मविउस्सग्गे ?, २ अढविहे |पण्णत्ते, तंजहा-णाणावरणिज्जकम्मविउस्सग्गे दरिसणावरणिज्जकम्मविउस्सग्गे वेअणीअकम्मविउस्सग्गे
दीप अनुक्रम
(२०)
तपस: बाय-अभ्यंतर भेदा:
~228~