________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
आन्तर०
प्रत
सूत्रांक
[२०]
औपपा- सुकज्झाणे चउबिहे चउप्पडोआरे पण्णत्ते, तंजहा-पुहुत्तचियके सविआरी १ एगत्तषियके अविआरी २ तिकम् सुहमकिरिए अप्पडिवाई ३ समुच्छिन्नकिरिए अणियट्टी, ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता,
पतंजहा-विवेगे विजसग्गे अब्धहे असम्मोहे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णता, तंजहा-खंती। ॥४४॥
मुत्ती अजवे मद्दवे, सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तंजहा-अवायाणुप्पेहा असुभाणुप्पेहा अर्णतवित्तिआणुप्पेहा विप्परिणामाणुप्पेहा, से तं झाणे ॥
'पुहत्तवियके सविआरी'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितकों-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्क, तथा विचार:-अर्थाद्वयञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्यादिन् समासान्तः, तथा 'एगत्तविय के अवि-18 आरी'ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः, वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकरववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यत्तरस्मादन्यत्र
यस्य तदविचारीति, 'सुहुमकिरिए अप्पडिवाइ'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्ध निरुद्धकाययोगत्वात् Mतत् सूक्ष्मक्रियम् , अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति, Pा समुच्छिन्नकिरिए अणियट्टी'त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्पादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, ४ा अनिवर्ति-अव्यावर्तनस्वभावमिति । विवेगेत्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-युया पृथक्करणं विवेकः,
-
दीप अनुक्रम
C
(२०)
तपस: बाय-अभ्यंतर भेदा:
~227~