________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- मूलं [...२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक [२०]
आलंयणा पण्णत्ता, तंजहा-वायणा पुच्छणा परियणा धम्मकहा, धम्मस्स णं झाणस्स चसारि अणुप्पेहाओ पण्णत्ताओ, संजहा-अणिचाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा संसाराणुप्पेहा।
'कंदणय'त्ति महता शब्देन विरवणं 'सोअणय'त्ति दीनता, 'तिप्पणयत्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता-पुनः पुनः क्लिष्टभाषणमिति, 'उसण्णदोसे'त्ति उसपणेन-बाहुल्येनानुपरतत्वेन दोपो-हिंसाऽनृतादत्तादानस-18| | रक्षणानामन्यतमः उसपणदोप, तथा 'बहुदोसे'त्ति बहुष्वपि सर्वेष्वपि हिंसादिषु ४ दोषः-प्रवृत्तिलक्षणो बहुदोषः । 'अण्णाणदोसे'त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिंसादिष्वधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषः अज्ञानदोषः, | 'आमरणंतदोसेत्ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम् , असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु ४ प्रवृत्तिः सैव दोषः आमरणान्तदोषः, इह चातरौद्रे परिहार्यतया साधुविशेषणे धर्मशक्के खासेव्यतयेति । |'चउप्पडीयारे'त्ति चतुर्यु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुप्रत्यवतारमिति । 'आणाविजए'त्ति आज्ञा-जिनप्रवचनं तस्था विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजय, आज्ञागुणानुचिन्तनमित्यर्थः, एवं शेषपदान्यपि, नवरम् अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाक:-कर्मफलं, संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः । 'आणारुईत्ति नियुक्त्यादिश्रद्धानं 'णिसम्गरुईत्ति स्वभावत एव तत्त्वश्रद्धानम् 'उवए
सरुईत्ति साधूपदेशात्तत्त्वश्रद्धानं 'सुत्तरुईत्ति आगमात्तत्त्वश्रद्धानम् 'आलंबण'त्ति आलम्बनानि धर्मध्यानसौधशिखरारोलिहणार्थ याभ्यालम्ज्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि, अनित्यत्वाशरणत्वकत्वसंसारानुप्रेक्षाः प्रतीताः ।
दीप अनुक्रम
RCH
(२०)
तपस: बाय-अभ्यंतर भेदा:
~226~