________________
आगम
(१२)
प्रत
सूत्रांक
[२०]
दीप
अनुक्रम [२०]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [... २०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
औपपा
तिकम्
॥ ४३ ॥
भाग - १४ "औपपातिक"
स्थविरो जम्मादिभिः साधर्मिकः साधु साध्वी वा, कुलं गच्छसमुदायः, गणः कुलानां समुदायः, सङ्घो गणसमुदायः इति । 'अमणुण्णसंप ओग संपडते' ति अमनोज्ञः - अनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगो-योगस्तेन सम्प्रयुक्तो यः स तथा, | तथाविधः सन् 'तस्स'ति तस्य - अमनोज्ञस्य शब्दादेर्विप्रयोगस्मृतिसमम्बागतश्चापि भवति वियोगचिन्तानुगतः स्यात्, वाऽपीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति । तथा 'मणुण्णसंपओगसंपडते'त्ति व्यक्त, नवरं मनोशं धनादि 'तस्स' ति मनोज्ञस्य धनादेः 'अविप्पओगस्सइसमण्णागए आदि भवइति व्यक्तं, नवरम्-आर्तध्यानमसावुच्यत इति वाक्यशेषः । तथा 'आयकसंपओगसंपउत्तेत्ति व्यक्तं, नवरमातङ्को- रोगः 'तस्स'त्ति | तस्यातङ्कस्य 'विप्पओगसइसमण्णागए त्ति व्यक्त, वाक्यशेषः पूर्ववत् । तथा 'परिजुसिय काम भोगसंपओगसंप उत्ते'त्ति व्यक्तं, नवरं परिजुसियत्ति- 'जुरी प्रीतिसेवनयो 'रितिवचनात् सेवितः प्रीतो वा यः कामभोगः- शब्दादिभोगो मदन सेवा वा 'तरस'ति तस्य कामभोगस्य 'अविप्पओगस्स इसमण्णागए ति प्राग्वत् ।
Eucation International
-
अहस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा- कंदणया सोअणया तिप्पणया विलवणया । रुद्द ज्झाणे चउब्विहे पणत्ते, तंजहा-हिंसाणुबंधी मोसाणुबंधी तेणाणुबंधी सारक्खणाणुबंधी, रुद्दस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तंजहा उसण्णदोसे पहुदोसे अण्णाणदोसे आमरणंतदोसे । धम्मज्झाणे चडव्विहे चउप्पडोयारे पण्णत्ते, तंजहा आणाविजए अवायविजए विवागविजए संठाणविजय, धम्मस्स णं झाणस्स | चत्तारि लक्खणा पण्णत्ता, तंजहा आणारुई णिसग्गरुई उबएसई सुत्तरुई, धम्मस्स णं झाणस्स चत्तारि
तपस: बाह्य अभ्यंतर भेदा:
For Parts Only
~ 225 ~
आन्तर
सू० २०
॥ ४३ ॥
war