________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक [२०]
४ गजुंजणय'त्ति सर्वेन्द्रियाणां काययोगस्य च योजन-प्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति 'अब्भासवत्तिय'त्ति
अभ्यासवृत्तिता-समीपवर्तित्वं 'परच्छेदाणुवत्तिय'त्ति पराभिप्रायानुवर्तनं 'कजहेजति कार्यहेतोः-ज्ञानादिनिमित्तं भक्कादिदानमिति गम्य, 'कयपडिकिरिय'त्ति अध्यापितोऽहमनेनेतिबुद्ध्या भक्तादिदानमिति 'अत्तगवेसणय'त्ति आर्तस्य-12
दुःखितस्य वार्तान्वेषणं 'देसकालण्णुय'त्ति प्रस्तावज्ञता-अवसरोचितार्थसम्पादनमित्यर्थः 'सबत्थेसु अपडिलोमय'त्ति | सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति । __ से किं तं वेआबच्चे ?, २ दसविहे पण्णत्ते, तंजहा-आयरियवेआवच्चे उवज्झायवेआवच्चे सेहवेआवचे | गिलाणवेआयचे तबस्सिवेआवच्चे धेरवेावचे साहम्मिअवेआवणे कुलवेआवच्चे गणवेआयचे संघवेआवञ्चे, ॥से तं वेआवचे। से फितं सज्झाए,२पंचविहे पण्णत्ते, तंजहा-बायणा पडिपुकछणा परिअहणा अणुप्पहार
धम्मकहा, से तं सज्झाए । से किं तं झाणे १,२ चउब्विहे पण्णते, तंजहा-अज्झाणे रुद्दज्झाणे धम्मज्झाणे ? ॐ सुकाणे, अज्झाणे चउब्विहे पण्णत्ते, तंजहा-अमणुषणसंपओगसंप उसे तस्स विपओगस्सतिसमपणादगए आवि भवइ, मणुण्णसंपओगसंपतरो तस्स अविप्पओगस्सतिसमण्णागए आवि भवइ, आर्यकसंपओग-|
संपउत्से तस्स विप्पओगस्सतिसमण्णागए आवि भवइ, परिजूसियकामभोगसंपओगसंपत्ते तस्स अविप्पओगस्सतिसमण्णागए आधि भवइ । 'वेआवश्चेत्ति वैयावृत्त्य-भक्तपानादिभिरुपष्टम्भः 'सेह'त्ति अभिनवप्रवजितः तपस्वी-अष्टमादिक्षपकः 'थेर'त्ति
दीप अनुक्रम
(२०)
तपस: बाय-अभ्यंतर भेदा:
~224