SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मूलं [...२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: आन्तर प्रत सूत्रांक [२०] औपपा 'किरियाणति क्रियावादिनां 'संभोइयस्स'त्ति एकसमाचारिकताया इति । मनोविनये लिख्यते-'जे अ मणे'त्ति यत्पु-15 तिकम् | नर्मन:-चित्तमसंयतानामिति गम्यते, 'सावज्जे'त्ति सहावद्येन-गर्हितकर्मणा हिंसादिना वर्तत इति सावद्यम्, एतदेव प्रपञ्चयते-'सकिरिय'त्ति कायिक्यादिक्रियोपेतं, 'सककसे'त्ति सकार्कश्यं कर्कशभावोपेतं, 'कडुएत्ति परेषामात्मनो वा कटु॥४२॥ कमिव कटुकमनिष्टमित्यर्थः, 'निहुरे'त्ति निरं-मार्दवाननुगतं, 'फरुसे'त्ति स्नेहाननुगतं, 'अणहयकरें'त्ति आश्रवकरम्-अशुभकर्माश्रवकारि, कुत इत्याह-छेयकरे'त्ति हस्तादिच्छेदनकारि, 'भयकर ति नासिकादीनां भेदनकारि, 'परितावणकरे त्ति प्राणिनामुपतापहेतुः, 'उदयणकरे'त्ति मरणान्तिकवेदनाकारि धनहरणाद्युपद्यकारि वा, 'भूओवघाइए'त्ति भूतोपधातो | यत्रास्ति तद्भूतोपघातिकमिति, 'तहप्पगारंति एवम्प्रकारं असंयतमनःसदृशमित्यर्थः, 'मणो णो पहारेज'त्ति न प्रवर्तयेत् ।। से किं तं कायविणए , २ दुविहे पपणत्ते, तंजहा-पसत्थकायविणए अपसस्थकायविणए । से किं तं अपदासत्धकायविणए १, २ सत्सविहे पण्णसे, तंजहा-अणाउत्तं गमणे अणाउत्तं ठाणे अणाउत्तं निसीदणे अणाउत्तं तुअहणे अणावसं उल्लंघणे अणाउत्तं पल्लंघणे अणाउत्तं सबिदियकायजोग जणया, सेतं अपसत्थकायविणए । से किं तं पसत्थकायविणए १,२एवं चेव पसत्थं भाणियध्वं, से तं पसत्धकायविणए, से तं कायविणए । से किं तं लोगोवयारविणए १,२ सत्तविहे पण्णत्ते, तंजहा-अब्भासवत्तिय परकउंदाणुवत्तियं कजहेर्ड कियपडिकिरिया अत्तगवेसणया देसकालण्णुया सचद्वेसु अपडिलोमया, से ते लोगोवयारविणए, से तं विणए। 'अणाउत्त'ति असावधानतया, 'उलंघणे त्ति कर्दमादीनामतिक्रमणं पौनःपुन्येन तदेव प्रलङ्घनमिति, 'सबिंदियकायजो दीप अनुक्रम ॥४२॥ (२०) तपस: बाय-अभ्यंतर भेदा: ~223~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy