________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक [२०]
गारिहे'लि अशुद्धभक्तादिविवेचनं, 'विजस्सग्गारिहेत्ति कायोत्सर्गः, 'तवारिहेत्ति निर्विकृतादिकं तपः, 'छेदारिहे'त्ति दिनपञ्च-|६||
कादिना क्रमेण पर्यायच्छेदनं, 'मूलारिहे'त्ति पुनर्वतोपस्थापनम् , 'अनवडापारिहेत्ति अचरिततपोविशेषस्य व्रतेष्वनवस्थापन, Mपारंचिआरिहे'त्ति तपोविशेषेणैवातिचारपारगमनमिति , 'आसणाभिग्गहे इ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासननयनं, 'आसणप्पयाणं ति आसनदानमात्रमेवेति ।
से कितं अणञ्चासायणाविणए , २ पणतालीसविहे पण्णते, तंजहा-अरहताणं अणचासायणया अरहतपण्णत्तस्स धम्मस्स अणचासायणया आयरियाणं अणचासायणया एवं उवज्झापाणं घेराणं कुलस्स गणस्स
संघस्स किरिआणं संभोगिअस्स आभिणिवोहियणाणस्स सुअणाणस्स ओहिणाणस्स मणपज्जवणाणस्स लकेवलणाणस्स एएसिं चेव भत्तिवहुमाणे एएसिं चेव वण्णसंजलणया, से तं अणचासायणाविणए । से कित
चरित्तविणए १,२ पंचविहे पण्णत्ते, तंजहा-सामाइअचरित्सविणए छेओवट्ठावणिअचरित्तविणए परिहारवि-1
सुद्धिचरित्तविणए सुहमसंपरायचरित्तविणए अहवायचरित्तविणए, से तं चरित्तविणए । से किं तं मणचि॥णए १,२ दुविहे पण्णत्ते, तंजहा-पसत्यमणविणए अपसस्थमणविणए । से किं तं अपसस्थमणविणए !,२ जेk
अमणे सावजे सकिरिए सककसे कडुए णिहुरे फरुसे अण्हयकरे छेयकरे भेयकरे परितावणकरे उद्दवणकरे भूओवघाइए तहप्पगारं मणो णो पहारेजा, से तं अपसत्यमणोविणए । से किं तं पसत्यमणोविणए?,
२ ४ चेव पसत्थं यब्वं, एवं चेव बहुविणओऽवि एएहिं पएहिं चेव णेअब्बो, से तं वइविणए ।
दीप अनुक्रम
CCESCESS
(२०)
तपस: बाय-अभ्यंतर भेदा:
~222~