________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [२०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[२०]
औपपा- विवेगारिहे विउस्सग्गारिहे तचारिहे छेदारिहे मूलारिहे अणवढप्पारिहे पारंचिआरिहे, से तं पायच्छित्ते । का आन्तर० तिकम् से किं तं विणए ?, २ सत्तविहे पण्णत्ते, तंजहा-णाणविणए दंसणविणए चरित्तविणए मणविणए वइविणए |
कायविणए लोगोचयारविणए । से किं तं णाणविणए?,२पंचविहे पण्णते, तंजहा-आभिणियोहियणाणवि- सू० २० ॥४१॥४
काणए सुअणाणविणए ओहिणाणविणए मणपजवणाणविणए केवलणाणविणए । से किं तदसणविणए १,२||
दुविहे पण्णत्ते, तंजहा-सुस्सुसणाविणए अणचासायणाविणए । से कितं सुस्मुसणाविणए, २ अणेगविहे |पण्णत्ते, तंजहा-अब्भुट्ठाणे इ वा आसणाभिग्गहे इ वा आसणप्पदाणे इचा सकारे इ वा सम्माणे इ वा किहकम्मे इ वा अंजलिपग्गहे इ वा एतस्स अणुगच्छणया ठिअस्स पजुवासणया गच्छंतस्स पडिसंसाहणया,
से तं सुस्सुसणाविणए । Mi 'पायच्छित्त'ति अतिचारविशुद्धिः, सा च वन्दनादिना बिनयेन विधीयत इत्यत आह-"विणओ'सि कर्मविनयनहे
तुव्यापारविशेषः, तद्वानेव च वैयावृत्ये वर्तत इत्यत आह-वेयावच्चंति भक्तादिभिरुषष्टम्भा, वैयावृत्यान्तराले च | स्वाध्यायो विधेय इत्यत आह-सज्झाओ'त्ति शोभनो मर्यादया पाठ इत्यर्थः, तत्र च ध्यानं भवतीत्याह-'झाणं'ति, शुभध्यानादेव हेयत्यागो भवतीत्यत आह-'विउस्सग्गे'त्ति, 'आलोयणारिहे'त्ति आलोचनां-गुरुनिवेदनां विशुद्धये यदहेति ॥४ ॥ भिक्षाचर्याचतिचारजातं तदालोचनाह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनाहमित्युक्तं, तस्या एव तपोप्रारूपत्वादिति, एवमन्यान्यपि, नवरं पडिक्कमणारिहे'त्ति मिथ्यादुष्कृतं, 'तदुभयारिहेत्ति आलोचनाप्रतिक्रमणस्वभावं, 'विवे-18/
दीप अनुक्रम
(२०)
ला
तपस: बाय-अभ्यंतर भेदा:
~221~