SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मलं [...१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत सूत्रांक [१९] तंजहा-मणजोगपडिसलीणया वयजोगपडिसलीणया कायजोगपडिसंलीणया। से किं तं मणजोगपडिसंलीणया ?, २ अकुसलमणणिरोहो वा कुसलमणउदीरणं घा, से तंमणजोगपडिसलीणया। से किं तं वयजोग पडिसलीणया?,२ अकुसलवयणिरोहो वा कुसलवयउदीरणं वा, से तं वयजोगपडिसंलीणया । से किं तं ४ कायजोगपटिसलीणया १,२ जपणं सुसमाहिअपाणिपाए कुम्मोइव गुत्तिदिए सब्वगायपडिसलीणे चिट्टइ. दासे तं कायजोगपडिसंलीणया । से किं तं विवित्तसयणासणसेवणया?,२ जणं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु पणियगिहेस पणिअसालासु इत्थीपसुपंडगसंसत्तविरहियासु बसहीसु फासुएसणिजपीढ| फलगसेज्जासंथारगं उवसंपजित्ता णं चिहरइ, से तं पडिसंलीणया, से तं बाहिरए तवे (सू०१९) 'सोइंदियविसयप्पयारनिरोहो च'त्ति श्रोत्रेन्द्रियस्य विषये-शब्दे प्रचारस्य-प्रवृत्तेनिरोधो-निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु अत्थेसु'त्ति श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः, 'आरा| मेसु'त्ति पुष्पप्रधानवनेषु 'उज्जाणेसुत्ति पुष्पफलोपेतादिमहावृक्षसमुदायरूपेषु 'सभासु'त्ति जनोपवेशनस्थानेषु 'पवासु'त्ति |जलदानस्थानेषु 'पणियगिहेसुत्ति भाण्डनिक्षेपार्थगृहेषु 'पणियसालासु'त्ति बहुग्राहकदायकजनोचितेषु गेहविशेषेषु, शय्या यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु ततो हीनः ॥ १९॥ से किं तं अभितरए तवे? २ छबिहे पण्णत्ते, तंजहा-पायच्छित्तं विणओ वेयावचं सज्झाओ झाणं विउ. स्सग्गो । से किं तं पायच्छित्ते, २ दसविहे पण्णत्ते, तंजहा-आलोअणारिहे पडिकमणारिहे तदुभयारिहे दीप अनुक्रम [१९] तपस: बाय-अभ्यंतर भेदा: ~220~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy