________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्तिः )
----------- मूलं [...१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
तिकम्
॥४०॥
प्रत
SC-SANSAR
सूत्रांक
यिता १ पार्श्वशायिता २ उत्तानशायिता चेति ३, अनिष्पन्नातापनाऽपि त्रिधा-गोदोहिका उत्कुटुकासनता पर्यङ्कासनता
बाह्यत० चेति, ऊर्ध्वस्थानातापनाऽपि त्रिधैव-हस्ति शौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टा-12 दिवयं प्रत्येक योजनीयमिति, 'अवाउडए'त्ति अमावृतकः प्रावरणवर्जक इत्यर्थः, अकण्डूयकानिष्ठीवको व्यक्ती, 'धुयके-13
सू०१९ समंसुलोम'त्ति क्वचिदृश्यते, तत्र धुतानि-निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रुरोमाणि-शिरोजकूचकक्षादिलोमानि येन सद तथा, किमुक्त भवति -सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति । | से किं तं इंदियपडिसंलीणया ?, २ पंचविहा पण्णता, तंजहा-सोइंदियविसयपयारनिरोहो वा सोइंदियविसयपत्तेसु अस्थेसु रागदोसनिग्गहो वा चखिदियविसयपयारनिरोहो वा चखिदियविसयपत्तेमु अत्थेसु रागदोसनिग्गहो वा घाणिदियविसयपयारनिरोहो वा घाणिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा जिभिदियविसयपयारनिरोहो वा जिभिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा फासिदियविसयपधारनिरोहो था फार्सिदियविसयपत्तेसु अत्थेमु रागदोसनिग्गहो वा, से तं इंदियप-15 डिसंलीणपा । से कितं कसायपडिसंलीणया १,२ चउब्विहा पण्णत्ता, तंजहा कोहस्सुदपनिरोहो वा * उदयपत्सस्स वा कोहस्स विफलीकरण माणस्सुयनिरोहो घा उदयपत्तस्स चा माणस्स विफलीकरणं ||
॥४०॥ मायाउदयगिरोहो वा उदयपत्तस्स (ताए) वा मायाए विफलीकरणं लोहस्सुदयगिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं, से तं कसायपडिसंलीणया । से किं तं जोगपडिसलीणया ?, २ तिथिहा पण्णत्ता,
[१९]
0345
दीप अनुक्रम
[१९]
तपस: बाय-अभ्यंतर भेदा:
~219~