________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- मूलं [१७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
***S*
प्रत सूत्रांक [१७]]
मृगैरनभिभवनीया इत्यर्थः, 'मंदरो इव अप्पकंपत्ति मेरुरिवानुकूलोपसर्गवायुभिरविचलितसत्त्वाः, 'सागरो इव गंभीर'त्ति & हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, 'चंदो इव सोमलेस्स'त्ति अनुपतापहेतुमनःपरिणामाः, 'सूरो इव दित्ततेत्ति
दीप्ततेजसो द्रव्यतः शरीरदीच्या भावतो ज्ञानेन, 'जच्चकणगमिव जायरूवा' जात-लब्ध रूप-स्वरूपं रागादिकुद्रव्य-1* विरहात् यैस्ते जातरूपाः, 'वसुंधरा इव सबफासविसह'त्ति स्पर्शाः-शीतोष्णादयो अनुकूलेतराः परीषहास्तान सर्वान् । X विषहन्ते ये ते तथा, 'सुहुअहुआसणो इव तेअसा जलंता' सुष्टु हुतं-क्षिप्तं घृतादि यत्र हुताशने-वह्नौ स तथा, तद्वत्ते
जसा-ज्ञानरूपेण तपोरूपेण च ज्वलन्तो-दीप्यमानाः, पुस्तकान्तरे विशेषणानि सर्वाण्येतानीदं चाधिकम्-'आदरिसफलगा इव पायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादादर्शफलकानि तानीव प्रकटा-यथावदुपलभ्य|मानस्वभावा भावा-आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे अशठतया मनःपरिणामाः येषु ते प्रकटभावाः ।।
नत्थि णं तेसिणं भगवंताणं कत्थइ पडिबंधे भवइ, से अ पडिबंधे चउब्विहे पण्णत्ते, तंजहा-व्यओ खित्तओ कालओ भावओ, दब्बओ णं सचित्ताचित्तमीसिएसु व्वेसु, खेत्तओ गामे वा णयरे वा रणे
वा खेत्ते वा खले वा घरे वा अंगणे वा, कालओ समए वा आवलियाए वा जाव अयणे वा अण्णतरे वा ४दीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेर्सि ण भवइ । ते
ण भगवंतो वासावासवजं अठ्ठ गिम्हहेमंतिआणि मासाणि गामे एगराइआ णयरे पंचराइआ वासीचंदण
दीप अनुक्रम
***** SASSAS
विविध-प्रकारस्य अनगारस्य वर्णनं -(केवलज्ञानप्राप्ति: योग्य अनगारस्य गुण-वर्णनं)
~210~