SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मल [१७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: औपपा अनगा० तिकम् । SOSSAGE ॐ प्रत क सूत्रांक [१७]] णपदानां च भावनाध्ययनायुक्ते इमे सङ्घहगाथे-'कसे १ संखे २ जीवे ३ गयणे ४ वाए ५ य सारए सलिले ६ । पुक्ल-| की रपत्ते ७ कुम्मे ८ विहगे ९ खग्गे य १० भारंडे ११॥१॥ कुंजर १२ वसहे १३ सीहे १४ नगराया चेव १५ सागर-| ||ऽक्लोहे १५ । चंदे १७ सूरे १८ कणगे १९ वसुंधरा चेव २१ सूहुयहुए २१ ॥२॥' उक्तगाधानुक्रमेणेह तानि पदानि | सू०१७ व्याख्यास्यामः, वाचनान्तरे इत्थमेव दृष्टत्वादिति, 'कंसपाईव मुकतोया' कांस्यपात्रीवेति व्यक्तं मुक्त-त्यकं तोयमिव तोयं-बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणे ति कम्बुवत् रङ्गणं-रागाद्युपरञ्जनं तस्मान्निर्गताः, 'जीव इव अप्पडिहयगती' प्रत्यनीककुतीथिकादियुक्तेष्वपि देशनगरादिषु विहरन्तो वादादिसामोपेतत्वेनास्खलितगतय इत्यर्थः, संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगणमिव निरालंबण'त्ति कुलग्रामनगराद्यालम्बनवर्जिता इत्यर्थः सर्वत्रानिश्चिता इति पाहदयं, 'वायुरिव अपडियद्धा' प्रामादिष्वेकराठ्यादिवासात् 'सारयसलिलं व सुद्धहिअय'त्ति अकलुषमनस्त्वात् , 'पुक्खरपत्तं ४ व निरुवलेव'त्ति पङ्कजलकल्पस्व जनविषयस्नेहरहिता इत्यर्थः, 'कुम्मो व गुतिंदिय'त्ति कच्छपो हि कदाचिद् प्रीवापादलक्षणावयवपश्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपश्चकेनेति, 'विहग इव विष्पमुक'त्ति मुक्तपरिकरत्वादनियतवासाच्च, 'खग्गिविसाणं व एगजाय'त्ति सङ्गी-आटन्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तदेकजाता-एकभूता रागा-||४|| &ादिसहायवैकल्यादिति, 'भारंडपक्खीव अप्पमत्त'त्ति भारण्डपक्षिणोः किलक शरीरं पृथग्मी त्रिपादं च भवति, ती शाचात्यन्तमप्रमत्ततयैव निर्वाहं लभेते तेनोपमा कृतेति, 'कुंजरो इव सोंडीरा' हस्तीव शूराः कषायादिरिपन प्रती-III | त्येति, 'वसभो इव जायत्थामा' गौरिवोत्पन्नबलाः, प्रति ज्ञातकार्यभरनिर्वाहका इत्यर्थः, 'सीहो इव दुद्धरिसा' परीषदादि-18 दीप अनुक्रम विविध-प्रकारस्य अनगारस्य वर्णनं -(केवलज्ञानप्राप्ति: योग्य अनगारस्य गुण-वर्णनं) ~209~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy