________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------------- मूलं [...१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा
अनगा०
तिकम्
सू०१७
॥३६॥
प्रत
सूत्रांक
[१७]]
समाणकप्पा समलेहुकंचणा समसुहदुक्खा इहलोगपरलोगअप्पडिया संसारपारगामी कम्मणिग्घायणद्वाए अभुडिआ विहरंति ॥ (सू०१७)॥ ___ 'नत्थी' त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिवन्धो भवतीति, तद्यथा-द्रव्यतः ४, द्रव्यतः सचित्तादिषु ३, क्षेत्रतो प्रामादिषु ७, तत्र क्षेत्रं-धान्यजन्मभूमिः खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्कानि, कालतः समयादिषु, तत्र समया-सर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावत्करणादिदं रश्यम्-'आणापाणू वा' उच्छासनि:श्वासकाल इत्यर्थः, 'थोवे वा' सप्तप्राणमाने 'लवे वा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने अहोरात्रपक्षमासाः प्रतीता, 'अयण' दक्षिणायनमितरच, अन्यतरे वा 'दीहकालसंजोएत्ति वर्षशतादौ, भावतः क्रोधादिषु ६, एवं तेसिं न भवइ'त्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम्, 'वासावासयजति वर्षासु-प्रावृषि वासो-निवासस्तद्वर्जमित्यर्थः, 'गामे एगराइय'त्ति एकरात्रो वासमानतया अस्ति येषां ते एकरात्रिकाः, एवं नगरे पञ्चरात्रिका इति, एतच्च प्रतिमाकस्पिकानाश्रित्योकम् , अन्येषां मासकल्पविहारित्वादिति, 'वासीचंदणसमाणकप्पत्ति वासीचन्दनयोः प्रतीतयोरथवा वासीचन्दने इव वासीचन्दने-अपकारकोपकारको तयोः समानो-निपरागत्वात्समः कल्पोविकल्पः समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, 'समलेझुकंचण'त्ति समे-तुल्ये उपेक्षणीयत्वाल्लेष्टुकाश्चने येषां ते तथा, 'समसुखे' त्यादि 'विहरती' त्येतदन्तं व्यक्त, वाचनान्तरे पुनः 'तंजहा' इत्यतः परं गमान्तं यावदिदं पठ्यते-'अंडए इ वा अण्डजो-हंसादिः अण्डकं वा-मयूराण्डकादिः क्रीडादिमयूरादिहेतुरिति वा प्रतिबन्धः स्यात्, सप्तम्येकवचनान्तं
दीप अनुक्रम
*ORDS
विविध-प्रकारस्य अनगारस्य वर्णनं -(केवलज्ञानप्राप्ति: योग्य अनगारस्य गुण-वर्णनं)
~211~