________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
+5
+%
प्रत
सूत्रांक
[१६]]
भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'आयावाय'ति स्वसिद्धान्तं 'जमइत्त'सि पुनः पुनरावर्तनेनातिपरिचितं कृत्वा, | किमिव के इत्याह-नलवनमिव मत्तमाता इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येयं, ततः अच्छि-18 लादपसिणवागरण'त्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण'त्ति प्रतीतं, 'कुत्तिआवणभूअत्ति कुत्रिक-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक आपणो-हट्टः ।
कुत्रिकापणस्तजूता-समीहितार्थसम्पादनलन्धियुक्तत्वेन तदुपमाः, 'परवाइयपमद्दण'त्ति तन्मतप्रमईनात् 'परवाईहिं अणो-13 ॥ी कंता इत्यादि चोदसपुषी'त्यन्तं वाचनान्तरं, तत्र अनुपक्रान्ता-अनिराकृता इत्यर्थः, 'अण्णउस्थिपहिति अन्ययू-14 ★ थिकैः-परतीथिंकः 'अणोद्धंसिजमाण'त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगइया है
आयारधरे'त्येवमादीनि पोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि | तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याधुक्तम् , अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदे-॥ *र्विचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति, चतुर्दशपूर्वित्वे | सत्यपि द्वादशामित्वं केषाश्चिन्न स्थाचतुर्दशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात् , अत आह-'दुवालसंगिणो'त्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाश्चित्स्यादित्यत आह-समत्तगणिपिडगधरा' गणीनाम्-अर्थपरिच्छेदानां पिटकमिव पिटक-स्थानं गणिपिटकम् , अथवा पिटकमिव वालजकवाणिजकसर्वस्वाधारभाजनविशेष इव यत्तस्पिटकं, गणिन-आचा-IIk यस्य पिटकं गणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनियुक्त्यादियुक्तं जिनप्रवचनं, समस्तम्-अनन्तगमपोयोपेतं गणिपिटक
SRAELSEARSEXXEKS
दीप अनुक्रम
१६)
विविध-प्रकारस्य अनगारस्य वर्णन
~ 206~