________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
|| अनगा०
औपपा- तिकम्
सू०१७
॥२४॥
प्रत सूत्रांक [१६]
धारयन्ति ये ते तथा, अत एव 'सवक्खरसण्णिवाइणो'त्ति सर्वे अक्षरसन्निपाता:-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते
तथा, 'सषभासाणुगामिणो'त्ति सर्वभाषा:-आर्याना मरवाचः अनुगच्छन्ति-अनुकुर्वन्ति तदापाभाषित्वात् स्वभाषयैव सवा लब्धिविशेषात्तथाविधप्रत्ययजननात्, अथवा सर्वभाषाः-संस्कृतप्राकृतमागध्याचा अनुगमयन्ति-व्याख्यान्तीत्येवशीला येते तथा, 'अजिण'त्ति असर्वज्ञाः सन्तो जिनसङ्काशाः, जिना इवावितथं व्याकुर्वाणाः ॥१६॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी यहवे अणगारा भगवंतो इरिआसमिआ भासासमिआ एसणासमिआ आदाणभंडमसनिक्खेवणासमिआ उच्चारपासवणखेलसिंघाणजलपारिहावणियासमिआ मणगुत्ता चयगुत्ता कायगुत्ता गुत्ता गुतिदिया गुत्तवंभयारी अममा अकिंचणा |छिषणग्गंथा छिपणसोआ निरुवलेवा कंसपातीच मुकतोआ संख इव निरंगणा जीवो विव अप्पडिहयगती जच्चकणगंपिव जातरूवा आदरिसफलगाविव पागडभाषा कुम्मो इव गुतिदिआ पुकखरपत्तं व निरुवलेवा गगणमिव निरालंबणा अणिलो इव निरालया चंद इव सोमलेसा सूर इव दित्ततेआ सागरो इब गंभीरा विहग इव सब्वओ विप्पमुका मंदर इव अप्पकंपा सारयसलिलं व सुद्धहिअया खग्गिविसाणं व एगजाया| भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जायत्थामा सीहो इब दुद्धरिसा वसुंधरा इव सवफासविसहा सुहअहुआसणे इव तेअसा जलंता
१ वृत्त्यभिप्रायेण अग्गन्या।
दीप अनुक्रम
१६)
विविध-प्रकारस्य अनगारस्य वर्णनं -(केवलज्ञानप्राप्ति: योग्य अनगारस्य गुण-वर्णनं)
~207~