________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [१६...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
चौपषा-
1
प्रत सूत्रांक [१६]
तपोविशेषितत्वान्न पुनरुक्तत्वमवसेयमिति, 'सोहित्ति सुहृदो-मित्राणि जीवलोकस्येति गम्यम् , अथवा शोधियोगाच्छो- अनगा० Wधयः-अकलुपहदया इत्यर्थः, 'अणियाण'त्ति अनिदाना-निदानरहिताः 'अप्पुस्सुय'त्ति अल्पारमुक्या-औत्सुक्यवर्जिताः || 'अबहिलेस'त्ति संयमादयहिभूतमनोवृत्तयः, 'अप्पडिलेस्सा [वा] अप्रतिलेश्या-अतुलमनोवृत्तयः, 'सुसामण्णरय'त्ति अति-18/
सू. १६ शयेन श्रमणकर्मासक्ताः, 'दंत'त्ति गुरुभिर्दमं ग्राहिताः विनयिता इत्यर्थः, इदमेव नम्रन्थ्यं प्रवचनं 'पुरओकाति पुरस्कृत्य-प्रमाणीकृत्य विहरन्तीति, कचिदेवं च पठ्यते-बहूर्ण आयरिया' अर्थदायकत्वात् 'बहूर्ण उवझायासूत्रदायकत्वात् , बहूनां गृहस्थानां प्रत्रजितानां च दीप इव दीपो मोहतमःपटलपाटनपटुत्वात्, द्वीप इव वा द्वीपः संसारसागरनिमन्नानामाश्वासभूतत्वात् , 'ताण ति त्राणमनर्थेभ्यो रक्षकत्वात् , 'सरणं'ति शरणमर्थसम्पादकत्वात् 'गइत्ति गम्यत इति गतिरभिगमनीया इत्यर्थः, 'पइत्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः ॥
तेसि थे भगवंताणं आयावायावि विदिता भवंति परवाया विदिता भवंति आयावायं जमहत्ता न | लघणमिव मत्तमातंगा अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तिआवणभूआ परवादियपमहणा दुचालसंगिणो समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सब्वभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ (सू०१६) XI तेषां भगवता 'आयावायावित्ति आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपिः समुच्चये, पाठान्तरेणात्मवादिनो जैना| है| इत्यर्थः, विदिताः-प्रतीताः भवन्ति, तथा परवादा:-शाक्यादिमतानि, पाठान्तरेण परवादिनः-शाक्यादयो विदिता
दीप अनुक्रम
%%%%
94%ॐॐ
१६)
| विविध-प्रकारस्य अनगारस्य वर्णनं (जातिसंपन्न आदि गुणा:)
-~-205~