________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [१६...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१६]]
'ओसित्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः तयंसित्ति तेजः शरीरप्रभा तद्वन्तः तेजस्विनः 'वचंसित्ति । वचो-वचनं सौभाग्याधुपेतं येषामस्ति ते वचस्विनः, अथवा वर्चः-तेजः प्रभाव इत्यर्थः, तद्धन्तो वर्चस्विनः 'जसंसित्ति 3 यशस्विनः-ख्यातिमन्तः जितक्रोधादीनि सप्त विशेषणानि प्रतीतानि, नबर क्रोधादिजयः-उदयप्राप्तक्रोधादिविफलीकरण-16 तोऽवसेयः, 'जीविआसमरणभयविष्पमुक्का' जीविताशया मरणभयेन च विप्रमुक्ताः, तदुभयोपेक्षका इत्यर्थः, 'वयपहाणे ति व्रत-यतित्वं प्रधानम्-उत्तम शाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वाद्येषां, व्रतेन वा प्रधाना ये ते तथा, निर्गन्ध-16 श्रमणा इत्यर्थः, ते च न व्यवहारत एवेत्यत आह-गुणप्पहाण'त्ति प्रतीतं, नवरं गुणा:-करुणादयः, गुणप्राधान्यमेव
प्रपञ्चयन्नाह-'करणप्पहाणे' त्यादिविशेषणसप्तके प्रतीतार्थ च, नवरं करणं-पिण्डविशुद्धयादि चरण-महाव्रतादि निग्रहःPoll अनाचारप्रवृत्तेनिषेधनं निश्चयः-तत्त्वनिर्णयः विहितानुष्ठानेषु वा अवश्यंकरणाभ्युपगमः, आर्जव--मायोदयनिग्रहः
मार्दवं-मानोदयनिरोधा, लाघवं-क्रियासु दक्षत्वं क्षान्ति:-क्रोधोदयनिग्रह इत्यर्थः, मुक्ति:-लोभोदयविनिरोधो विद्याःप्रज्ञत्यादिकाः मन्त्रा-हरिणेगमेष्यादिमन्त्राःवेदा:-आगमाः ऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्य कुशलानुष्ठान वा नया-नीतयः । नियमा-अभिग्रहाः सत्यं-सम्यग्वादः शौच-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारः, यच्चेह चरणकरणग्रहणेऽप्याजवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं, 'चारुवण्ण'त्ति सत्कीर्तयः गौराद्युदात्तशरीरवणेयुक्ता वा सत्प्रज्ञाद | वा 'लज्जातवस्सीजिइंदिय'त्ति लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लज्जया तपःश्रिया च जितानीन्द्रियाणि यैस्ते लज्जातपाश्रीजितेन्द्रियाः, यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथापीह लज्जा
दीप अनुक्रम
१६)
| विविध-प्रकारस्य अनगारस्य वर्णनं (जातिसंपन्न आदि गुणा:)
~204