________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
औपपा- पडिम'ति तपोविषयोऽभिग्रहः, यद्यपि दशाश्रुतस्कन्धे भिक्षुपासकप्रतिमास्वरूपेयमुक्ता तथापीह तथा न व्याख्याता, भिक्षु-2 अनगा० तिकम् प्रतिमानां प्रागेव दर्शितत्वाद, उपासकप्रतिमानां च साधूनामसम्भवात् । पडिसंलीणपडिम'ति संलीनताऽभिग्रह मिति ॥१५॥ ॥३२॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे धेरा भगवंतो जातिसंपण्णा है। कुलसंपण्णा बलसंपण्णा रूवसंपण्णा विणपसंपण्णा णाणसंपण्णा दंसणसंपपणा चरित्तसंपण्णा लज्जासं| पण्णा लाघवसंपण्णा ओअंसी तेअंसी वचंसी जसंसी जिअकोहा जियमाणा जिअमाया जिअलोभा |जिअइंदिआ जिअणिदा जिअपरीसहा जीविआसमरणभयविप्पमुक्का बयप्पहाणा गुणप्पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अजवप्पहाणा महवप्पहाणा लाघवप्पहाणा खंतिप्पहाणा मुत्तिप्पहाणा विजापहाणा मंतप्पहाणा वेअप्पहाणा वंभपहाणा नयप्पहाणा नियमप्पहाणा सच्चप्पहाणा सोअप्पहाणा चारुवण्णा लज्जातवस्सीजिइंदिआ सोही अणियाणा अप्पुस्सुआ अवहिल्लेसा अप्पडिलेस्सा सुसामण्णरया दंता इणमेव णिग्गथं पावयणं पुरओका विहरति ।
साधुवर्णकगमान्तरमेव, तत्र 'जाइसंपन्न'त्ति उत्तममातृकपक्षयुक्ता इत्यवसेयम् , अन्यथा मातृकपक्षसम्पनत्वं पुरुषमात्रस्यापि स्थादिति नैपामुत्कर्षः कश्चिदुक्कः स्याद, उत्कर्षाभिधानार्थ चैषां विशेषणकदम्बकं चिकीर्पितमिति, एवं 'कुल- ॥३२॥
संपन्ना' इत्याद्यपि विशेषणनवक, नवरं कुलं-पैतृका पक्षः बलं-संहननसमुत्थः प्राणः रूपम्-आकृतिः विनयज्ञाने प्रतीते मादर्शन-सम्यक्त्वं चरित्रं-समित्यादि लज्जा-अपवादभीरता संयमो वा लापर्व-द्रव्यतोऽल्पोपधिता भावतो गौरवत्रयत्यागः
40-56-5600-64560
सूत्रांक
दीप अनुक्रम
१७)
-
| विविध-प्रकारस्य अनगारस्य वर्णनं (जातिसंपन्न आदि गुणा:)
-~-203~