________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [१५]
एवम्-14/६७८९। प्रथमा पक्कि ७८०९।५।६। द्वितीया ।९।५।६७८ तृतीया ।६७८।९।५/ चतुर्थी 1८९।५।६७। पश्चमीति । अथवा ।५।६ ।९।१०।११। प्रथमा पतिः ।८।९।१०।११।५।६७। द्वितीया ।१२५।६।७।८।९।१०। तृतीया ७८ ।९।१०।११।५।६ चतुर्थी ।१०।११।५/६७८९ पञ्चमी १६७८।९।१०१५। षष्ठी ।९।१०।११।५।६।७८) सप्तमीति । 'खुड्डिय'ति क्षुद्रिका-महत्यपेक्षया लघ्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्श्रवणस्याप्र|तिष्ठापनेत्यर्थः, क्षेत्रतो ग्रामादेवहिः, कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभ
केन समाप्यते, अभुक्त्या चेत् प्रतिपद्यते तदा पोडशभक्तेन समाप्यते, भावतस्तु दिन्यादिकोपसर्गसहनमिति । एवं | महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, अभुक्त्वा चेत्तदाऽष्टादशभक्तेनेति । 'जव-18 मझं चंदपडिमति यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि
शुक्लप्रतिपदि एक कवलं भिक्षा वा अभ्यवहत्य प्रतिदिनं कवलादिवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदशैव मा भुक्त्वा प्रतिदिनमेकहान्या अमावास्यायामेकमेव यस्यां भुलेसा स्थूलमध्यत्वात् यवमध्येति । 'बहरमण्झं चंदपडिम'ति वैरस्येव|31 (वज्रस्येव ) मध्यं यस्यां सा तथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा ततः प्रतिदिनमेकहान्या अमावास्यायामेकं शुक्लप्रतिपद्यष्येकमेव, ततः पुनरकवृद्ध्या पौर्णमास्यां पञ्चदश भुश सा तनुमध्यत्वाइजमध्येति ॥ वाच-12 नान्तराधीतमथ पदचतुष्कम्-'विवेगपडिम'ति विवेचन विवेकः-त्यागः, स चान्तराणां कषायादीनां बाह्यानांच गणशरी-18 रानुचितभक्तपानादीनां तत्प्रतिपत्तिविवेकप्रतिमेति। विउस्सग्गपडिमति व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमिति । 'उवहाण
दीप अनुक्रम
SAX
१७)
विविध-प्रकारस्य अनगारस्य वर्णनं -(भिक्षु-प्रतिमादि अनुसार)
-~-202~