________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
अनगा०
औपपा- तिकम्
प्रत
सूत्रांक
[१५]]
SROSCANNOCTOGROCAROG+
भक्तस्यै कैव च पानकस्येति, एवं द्वितीयाचा सप्तभ्यन्ताः एकैकदत्तिवृद्धियुक्ता इति । 'पढमसत्तराइंदिति तिमणां || मध्ये प्रथमा सप्तराविन्दिवा-सप्ताहोरात्रप्रमाणा, अस्यां च चतुर्थ चतुर्थेन पानकाहारविरहित उत्तानको वा पार्श्वशायी वा
DIL सू०१५ निषद्योपगतो वा प्रामादिभ्यो बहिर्विहरति, द्वितीयसप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा लगण्डशायी वा दण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरं गोदोहिकास्थितो वा वीरासनिको वा आमकुन्जो वा आस्त इति । 'राईदिति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थः, अस्यां च षष्ठोपवासिको प्रामादिभ्यो बहिः प्रलम्बभुजस्तिष्ठतीति । 'एगराइयंति एका रात्रिः प्रमाणमस्या इत्येकरात्रिकी ताम्, अस्यां चाष्टमभक्तिको प्रामादिवहिरीषदवनतगात्रोऽनिमिषनयनः शुष्कपुद्गलनिरुद्धदृष्टिः जिनमुद्रास्थापितपादः प्रलम्बितभुजस्तिष्ठतीति, विशिष्ट संहननादियुक्त एव चैताः प्रतिपद्यन्ते, आह च-"पडिवजइ एयाओ संघयणधिइजुओ महासत्सो । पडिमाउ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥१॥" इत्यादि ॥ 'सत्तसत्तमिय'ति सप्तसप्तमानि दिनानि यस्यां सा तथा, सा च सप्तभिर्दिनानां सप्तकैर्भवति, तत्र च प्रथमदिने एका दत्तिर्भक्तस्यैकैव च पानकस्यैवं व्यादिवेकोत्तरथा वृक्ष्या सप्तमदिने सस दत्तया, एवमन्यान्यपि पटू सप्तकानि, अथवा प्रथमसप्तके प्रतिदिनमेका दत्तिद्धितीयादिषु तु यादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरं दत्तिवृद्धिः कार्येति । कचिदिह स्थाने भद्रासुभद्रामहाभद्रासवें. तोभद्राभोत्तराश्च भिक्षुप्रतिमाः पठंयन्ते, तत्र सुभद्रा अप्रतीता, शेषास्तु व्याख्याताः प्राक्, नवरं भद्रोत्तरास्थापना 3 ॥ ३१॥
१ प्रतिपद्यत एताः संहननधृतियुक्तो महासत्त्वः । प्रतिमा भावितात्मा सम्यागुरुणाऽनुज्ञातः ॥१॥
दीप अनुक्रम
१७)
RELIGunintentATHREE
विविध-प्रकारस्य अनगारस्य वर्णनं --(भिक्षु-प्रतिमादि अनुसार)
-~-201~