________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [१५]
शश४५६७) इयं प्रथमा पङ्किः ४।५।६।१२।३ द्वितीया अश२४.५।६। तृतीया शा५६७२ चतुर्थी | ६७१२२२४५ पञ्चमी २२४५।६७१ षष्ठी ५/६७।१४ सप्तमी । इह च पणवत्यधिक शतं तपोदिनानां स्यादेकोनपश्चाशच पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि, चतसृषु परिपाटीप्वेतदेव चतुर्गुणमिति । 'आयविलवद्धमाण'ति यत्र चतुर्थ कृत्वा आयामाम्लं क्रियते, पुनश्चतुर्थं, पुनझै आयामाम्ले, पुनश्चतुर्थ, पुनस्त्रीणि आयामा-18 म्लानि, एवं यावच्चतुर्थ शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि आयामाम्लानां भवन्तीति। ___मासिअंभिक्खुपडिम एवं दोमासि पडिमं तिमासि पडिम जाव सत्तमासिअं भिक्खुपडिम |पडिवण्णा पढम सत्तराईदिअं अप्पेगइया भिक्खुपडिम पडिवण्णा जाव तचं सत्तराइंदिरं भिक्खुपडिम |पडिवणा अहोराइंदिअंभिक्खुपडिम पडिवण्णा इकराइंदिअं भिक्खुपडिम पडिवण्णा सत्तसत्तमिअं| भिक्खुपडिमं अहमिअं भिक्खुपडिम णवणवमि भिक्खुपडिम दसदसमिअं भिक्खुपडिम खुड्डियं | मोअपडिमं पडिवण्णा महल्लियं मोअपडिम पडिवण्णा जवमझं चंदपडिम पडिवण्णा बहर (वज) मज्झं चंदपडिम पडिवण्णा संजमेणं तवसा अप्पाणं भावेमाणा विहरति ।। (सू०१५॥) 'मासिय भिक्खुपडिमति मासपरिमाणा मासिकी तां भिक्षुप्रतिमां-साधुप्रतिज्ञाविशेष, तत्र हि मासं यावदेका दत्ति
१ टीकाकृदभिप्रायेण राइंदिअं। २ एगराइयंति वृत्तिः ।
दीप अनुक्रम
१७)
auralianasurary.orm
विविध-प्रकारस्य अनगारस्य वर्णनं --(भिक्षु-प्रतिमादि अनुसार)
~200~