________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा
सू०१५
॥३०॥
प्रत सूत्रांक
[१५]
RECACCAKACCOACCESCOC
षोडशान्तानामग्रे प्रत्येकमेकादयः पञ्चदशान्ताः स्थाप्यन्ते, तथा ये पोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां l अनगा० अन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चाभिलापेन ते समुत्कीर्तनीयाः।
2 009 n १ दिनमान चैकस्यां परिपाट्यामिदमत्र-वे पोडशानां सङ्कलने PRESE0905
|१३६, १३६ एका पञ्चदशानां १२० चतुर्दशानामप्येकव || ____raswa
१ ०५ एकपष्टिश्च पारणकानीति, सर्वाग्रं च ५५८, एवं च वर्ष-| raa
E मेकं षट् च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुर्गुणमे| तदेव वर्षाणि ६ मासौ २ दिनानि १२ तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येक प्रहरचतुष्टयं कायो-13
सगै करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेकैकदिगभिमुखः कायोत्सर्ग करोति, |अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्यां दशसु दिक्षु प्रत्येकमहोरात्र कायोत्सर्ग करोति । अस्यां च |दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महत्तीच, तत्र क्षुद्रायाः स्थापना- २'३।
स्थापनोपायगाथा चेयमत्र-'एगाई पंचंते ठविउ मज्झं तु आइमणुपंति । सेसे कमेण ठविरं जाणे जा & सबओभदं ॥१॥' तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिः, सर्वाणि दिनानि शतमे-
साद कस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्। एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, ५ ३ ५ स्थापनोपायगाथा वियम्-'एगाई सत्ता ठवि मग्झं तु आइमणुपंति । सेसे कमेण ठवित्रं जाण महासबओभई ॥१॥
दीप अनुक्रम
॥३०॥
१७)
विविध-प्रकारस्य अनगारस्य वर्णनं -(तपोकर्म आदि अनुसार)
~199~