________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [१५]
चारणाः, ते च द्विधा-जङ्घाचारणा विद्याचारणाश्च, तत्राष्टमाष्टमेन क्षपतो यतेया लब्धिरुत्पद्यते यया च कञ्चिजनाव्यापारमाश्रित्यकेनैवोपपातेन त्रयोदशं रुचकवराभिधानं दीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तया युक्ता आद्याः, या पुनः षष्ठं षष्ठेन क्षपत उत्पद्यत, यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्य द्वीप मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चेकेनैवोत्पातेनेहागन्तुं समर्थो भवति तया युक्ता द्वितीया इति । 'विजाहर'त्ति प्रज्ञप्त्यादिविविधविद्याविशेषधारिणः। 'आगासातिवाइणो'त्ति आकाशं-व्योमातिपतन्ति-अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्ट्यादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकशातिपातिनः, आकाशादिवादिनो वा-अमूर्तानामपि पदार्थानां साधन (ने) समर्थवादिन इति भावः। 18 M अप्पेगइआ कणगावलिं तवोकम्म पडिवण्णा एवं एकावलिं खुड्डागसीहनिक्कीलियं तवोकम्म पडिवण्णा | अप्पगइयामहालयं सीहनिकीलियं तचोकम्म पडिण्णा भइपडिमं महाभद्दपडिमं सब्यतोभदपडिम ||2
आयंबिलवद्धमाणं तवोकम्म पडिवण्णा
'कणगावलिं तवोकर्म पडिवण्णग'त्ति कनकमयमणिकमयो भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीनात्युच्यते, तत्स्थापना चैवम्-चतुर्थं पष्ठमष्टमं चोत्तराधर्येणावस्थाप्य तेषामधोऽष्टावष्टमानि चत्वारि चत्वारि पशिद्धयेनाव-|| ४ स्थापनीयानि, उभयतो वा रेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि, ततः कनकावलिमध्यभागकल्पनया चतुस्त्रिंशदष्टमानि, तानि चोत्तराधर्षण
दीप अनुक्रम
१७)
SARERatininemarana
| विविध-प्रकारस्य अनगारस्य वर्णनं -(तपोकर्म आदि अनुसार)
~196~