________________
आगम
(१२)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१५]
भाग-१४ “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [१५ ...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[११], अंगसूत्र [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा 'पदानुसारि'त्ति पदेनसूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति-अभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । 'भिन्नसोअ'ति | सम्भिन्नान् बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्भिन्नश्रोतारः, सम्भिन्नानि वा शब्देन व्याप्तानि २८ ॥ शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयैः श्रोतांसि सर्वेन्द्रियाणि येषां ते तथा । 'खीरासव'त्ति क्षीरवन्मधुरस्येन श्रोतॄणां कर्णमनःसुखकरं वचनमाश्रयन्ति-क्षरन्ति ये ते क्षीराश्रवाः । 'महुआसव'त्ति मध्वाश्रवाः प्राग्वत्, नवरं मधुवत्सर्वदोषो पशमनिमित्तत्वादाल्हादकत्वाश्च तद्वचनस्य क्षीरानवेभ्यस्ते भेदेनोक्ताः । 'सप्पिआसव'त्ति सर्पिराश्रवास्तथैव, नवरं श्रोतॄणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीराश्रवमध्वाश्रवेभ्यो भेदेनोक्ताः । 'अक्खीणमहाणसीय'त्ति महानसम्-अन्नपाकस्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमर'त्ति ऋज्वी | सामान्यतो मनोमात्रग्राहिणी मतिः- मनःपर्यायज्ञानं येषां ते तथा । 'बिडलमइ'त्ति विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्येन विस्तीर्णा मतिः- मनःपर्यायज्ञानं येषां ते तथा, तथाहि घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव, तथा अर्द्धतृतीयाङ्गुलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनां मनोग्राहिका आद्याः, इतरे तु सम्पूर्ण इति । 'बिउबणिहिपत्त'त्ति विकुर्वणा वैक्रियकरणलब्धिः सैव ऋद्धिस्तां प्राप्ता ये तथा । 'चारण'त्ति चरणं गमनं तदतिशयवदस्ति येषां ते
औपपा तिकम
विविध प्रकारस्य अनगारस्य वर्णनं
For Parts Only
~195~
अनगा०
सू० १५
।। २८ ।।