________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत सूत्रांक [१५]
Mसावाणुग्गहसमत्था '.अप्पेगइआ खेलोसहिपत्सा एवं जल्लोसहि विप्पोसहि आमोसहि सम्योसहि.
अप्पेगइआ कोहबुडी एवं बीअबुद्धी पडवुही अप्पेगइआ पयाणुसारी अप्पेगइआ संभिन्नसोआ अप्पेगइआ | खीरासवा अप्पेगहा महुआसवा अप्पेगइआ सप्पिआसवा अप्पेगइआ अक्खीणमहाणसिमा एवं उज्जुमती अप्पेगहआ विउलमई विउव्वणिढिपत्ता चारणा विजाहरा आगासातिवाइणो ॥
साधुवर्णकगमान्तरं व्यक्तमेव, नवरं 'मणोवलिय'त्ति मनोवलिकाः-मानसावष्टम्भवन्तः वाम्बलिकाः-प्रतिज्ञातार्थनि| वहिकाः परपक्षक्षोभकारिवचना वा, कायवलिकाः क्षुधादिपरीपहेष्वग्लानीभवत्कायाः 'नाणबलिया' अव्यभिचारिज्ञानाः दसणबलिया' परैरक्षोभ्यदर्शनाः 'चारित्तवलिया' इति व्यक्त, वाचनान्तराधीतं चेदं विशेषणत्रयम् 'अप्पेगइआ मणेणं है सावाणुग्गहसमत्था' मनसैव परेषां शापानुग्रही-अपकारोपकारी कर्तुं समर्था इत्यर्थः, एवं वाचा कायेन चेति । 'खेलो| सहिपत्त'त्ति खेलो-निष्ठीवनं स एवौषधिः सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलौषधिस्ता प्राप्ता ये ते तथा, एवमन्यत्रापि, नवरं 'जल्लोसहि'त्ति जलो-मलः 'विप्पोसहि'त्ति विग्रुपः प्रश्रवणादिबिन्दवः, अथवा वि इति विष्ठा प्र-इति प्रश्रवणं ते एव ओषधिः इति । 'आमोसहि'त्ति आमर्पणमामर्षः-हस्तादिसंस्पर्श इति । 'सबोसहित्ति सर्व एव खेलजलविमुकेशरोमनखादय ओषधिः सर्वांषधिः, 'कोहवुद्धित्ति कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणा-४ दुद्धि-मतिर्येषां ते तथा । 'बीजबुद्धित्ति बीजमिव विविधार्धाधिगमरूपमहातरुजननाद्बुद्धिर्येपां ते तथा । 'पडबुद्धित्ति
१ वाकायशापानुग्रहसमति ज्ञापनाय त्रिकलक्षणोऽङ्कः ।।
PROCOCCASSES
दीप अनुक्रम
१७)
RELIGunintentiaTATE
विविध-प्रकारस्य अनगारस्य वर्णनं -(ज्ञान-आदि अनुसार)
~194~