SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: ॥२७॥ प्रत सूत्रांक [१४] औपपा- IC वमिण ति इदं विषयसौख्यधनसश्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटायलग्नं 'संविधुणित्ता णति विधूय-सगिति || | अनगा तिकम् विहाय, नया 'चहत्त'त्ति त्यक्त्वा, किं तदित्याह-हिरण्यं च रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्-चिच्चा सुवणं चिच्चा धणं एवं धणं बलं वाहणं कोर्स कोडागारं रज रडं पुरं अंतेउरं चिच्चा विपुलधणकणगरयणमणिमोत्तिअसंखसिलप्पवा-III लरत्तरयणमाईयं संतसारसावतेज विच्छड्डुइत्ता विगोवइत्ता दाणं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ अणगारिय मिति, व्यक्तं चैतत् , नवरं सुवर्ण घटितं धनं-गवादि बलं-चतुरङ्गं वाहन-बेगसरादिकं पुनर्धन-गणिमादि कनकम्-अघटितसुवर्ण रत्लानि-कर्केतनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानि-मुक्ताफलानि शङ्खा:-प्रतीताः शिलाप्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागा आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहा, एतेन किमुक्तं भवतीत्याह-संतत्ति | विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छध-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव 'दाणं च दाइयाण ति दानाहेभ्यः परिभाज्य-दत्त्वा, गोत्रिकेभ्यो वा-विभागशो दत्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुश्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्-गेहात् निष्कम्येति शेषः, अनगारितां-साधुतां प्रत्रजिता-ताः, विभक्तिपरिणामावा अनगारितया अवजिता:-श्रमणीभूताः, पर्यायसूत्राणि व्यक्तान्येवेति ॥ १४ ॥ ॥२७॥ ४ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइआ & आभिणिबोहियणाणी जाव केवलणाणी अप्पेगइआ मणवलिआ वयवलिआ कायवलिआ अप्पेगइआ मणेणं CSCASSACREASST दीप अनुक्रम ॥१४ विविध-प्रकारस्य अनगारस्य वर्णनं -(ज्ञान-आदि अनुसार) ~193~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy