________________
आगम
(१२)
ཡྻ
सूत्रांक
[१५]
अनुक्रम [१५]
औपपातिकम्
॥ २९ ॥
भाग - १४ "औपपातिक"
मूलं [...१५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[११], अंगसूत्र - [११] विपाकश्रुत" मूलं एवं अभयदेवसूरिरचिता वृत्तिः
Eatontationa
-
2012 F
उपांगसूत्र- १ (मूलं + वृत्तिः)
द्वे त्रीणि चत्वारि पञ्च पट् पश्च चत्वारि त्रीणि द्वे वेत्येवं स्थाप्यानि, अथवाऽष्टाभिः पश्चि रेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु तानि स्थापीयानीति,
विविध प्रकारस्य अनगारस्य वर्णनं - (तपोकर्म आदि अनुसार )
For Panal Lise Only
------
~ 197 ~
अनगा
सू० १५
॥ २९ ॥