SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (१२) भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:) ------------ मल [...१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति: प्रत सूत्रांक [१२] चक्किस्स ॥१॥ एवं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीईदाणं सबसहस्सा ॥२॥"13 | इति, इह पुनस्तदष्टोत्तरलक्षमानमुक्तमिति कथं न विरोध !, उच्यते, भगवति चम्पायामागते तद्दास्यतीति न विरोधः। 'सकारेइत्ति प्रवरवस्त्रादिभिः पूजयति । 'सम्माणेइ'त्ति तथाविधया वचनादिप्रतिपत्त्या पूजयत्येवेति । एवं 'सामित्ति |आणाए विणएणं वयणं पडिसुणेइत्ति वाचनान्तरे वाक्यम् , एवमिति-यथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थः इतिः-उपप्रदर्शने | आज्ञया-तदाज्ञां प्रमाणीकृत्येत्यर्थः विनयेन-अञ्जलिकरणादिना वचनं-राजादेश प्रतिशृणोति-अभ्युपगच्छति इति ॥१२॥3 | तएणं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुलुप्पलकमलकोमलुम्मिलितंमि आहा (अह)| पंडुरे पहाए रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडवोहए उड्डियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते जेणेव चंपा गयरी जेणेव पुषणभद्दे चेइए तेणेव उवागच्छति २त्ता अहापडिरूवं उग्गह उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥ (सू०१३)॥ S 'कलं पाउप्पभायाए रयणीए'त्ति कल्यमिति-श्वः प्रादुः प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लुप्पलकमलकोम लुम्मिलियंमिति फुल-विकसितं तच्च तदुत्पलं च-पद्म फुलोत्पलं तच्च कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोर-1 | मुन्मीलितं-दलाना नयनयोश्वोन्मीलनं यस्मिस्तत्तथा । तत्र 'अह पंडुरे पभाए'त्ति अथ रजनीप्रभातानन्तरं पाण्डुरे-शुलेका & प्रभाते-उपसि । 'रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उडियंमि सूरे'त्ति रकाशोकस्य AOCOMSANSARAM दीप अनुक्रम [१श ~190~
SR No.035014
Book TitleSavruttik Aagam Sootraani 1 Part 14 Vipakshrut and Auppatik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages384
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy