________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मल [...१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
औपपा-मा
स०१२
प्रत सूत्रांक
*-*
[१२]
'नमोऽत्थु ण' मित्यादि प्राग्वत् , नवरं 'दीवो ताणं सरणं गई पइट्टा' इत्यत्र जे तेर्सि नमोऽत्थु णमित्येवं गमनिका प्रवृत्तिवा. तिकम् |8| कार्येति । 'धम्मायरियरसे'ति धर्माचार्याय, न तु कलाचार्याय, धर्माचार्यत्वमेव कथमित्यत आह-'धम्मोवदेसगस्स' ||
धर्मोपदेशकायेति । 'तस्थ गर्य'ति तत्र ग्रामान्तरे स्थितम् , 'इह गए'त्ति अत्रावस्थितोऽहं वन्दे । कस्मादेवमित्यत आह॥२५॥
'पासइ मेत्ति पश्यति मां, 'से'त्ति स-भगवान् 'इतिक?' इतिकृत्वा इतिहेतोः 'वंदईत्ति पूर्वोक्तस्तुत्या स्तौति 'णमंसइ' त्ति नमस्यति-शिरोनमनेन प्रणमति ॥ __ वंदित्ता णमंसित्ता सीहासणवरगए पुरस्थाभिमुहे निसीअइ, निसीइत्ता तस्स पवित्तिवाउअस्स अद्भुत्तरसयसहस्सं पीतिदाणं दलयति, दलइत्ता सकारेति सम्माणेति सकारिता सम्माणित्ता एवं वयासी-जया णं देवाणुप्पिया ! समणे भगवं महावीरे इहमागच्छेज्जा इह समोसरिजा इहेच चंपाए णयरीए बहिया पुण्ण-15 भदे चेहए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरेजा तया मम ट्र एअमहं निवेदिजासित्तिकट्ठ विसज्जिते ।। (मू०१२)॥ I 'अहुत्तरसयसहस्सं पीइदाणे ति अष्टोत्तरं लक्षं रजतस्य तुष्टिदानं ददाति स्मेदि. तावश्यके माण्डलिकानां प्रीतिदान-1181 IA| मझेत्रयोदशलक्षमानमुक्तं, यदाह-'वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साई । तानडयं चिय कोडी पीईदार्ग ll
ID॥२५॥ १ वृतिस्तु सुवर्णानां द्वादश अर्द्ध च शतसहस्राणाम् । तावत्य एव कोयश्च प्रीतिदानं तु चक्रिणाम् ॥ १॥ एतदेव प्रमाणं केवलं ते | रजतानां तु केशवा ददति । माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि ॥२॥
दीप अनुक्रम
शक्रस्त
~189~