________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
[१२]
उप्फेसंति-मुकुटं वालव्यजनी-चामरमिति । 'एगसाडियं उत्तरासंगति एकः साटको यस्मिन्नस्ति स एकसाटिकः उत्तरासङ्गो-वैकक्षकम् 'आयते'त्ति आचान्तो-जलस्पर्शनात् 'चोक्खे'त्ति चोक्षो-विवक्षितमलापनयनात्, किमुक्तं भवति ?-परमसुइभूए' अतीव शुचिः संवृत्तः । 'अंजलिमउलियहत्थे अञ्जलिना-अञ्जलिकरणतो मुकुलिती-मुकुलाकृतीकृती हस्ती येन | स तथा । 'अंचेइति आकुश्चयति 'साहद्दु'त्ति संहृत्य निवेश्य । 'तिखुत्तो'त्ति विकृत्यत्रीन वारानित्यर्थः, 'निवेसेइ'त्ति न्यस्यति, 'ईसिं पञ्चुन्नमइति ईषत्-मनाक् प्रत्युन्नमति-अवनतत्वं विमवति 'पडिसाहरइ'त्ति ऊर्ध्व नयति ।। | णमोऽत्थु णं अरिहंताणं 'भगवंताणं आइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं| पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाण लोगपईवाणं लोगपजो-13 अगराणं अभययाणं चक्खुदयार्ण मग्गदयाणं सरणदयाणं जीवदयाण बोहियाणं धम्मदयार्ण धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइडा अप्पडिहयवरमाणदसणधराणं विअदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं| है सब्वन्नूर्ण सव्वदरिसीणं सिवमयलमरुअमर्णतमक्खयमव्वाबाहमपुणराबत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽस्धु णं समणस्स भगवओ महावीरस्स आदिगरस्स तिस्थगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स, बंदामि णं भगवंतं तत्थ गयं इह गते, पासइ मे (मे से) भगवं तत्थ गए इह गयन्ति कडु वंदति गमंसति ॥
दीप अनुक्रम
शक्रस्त
~188~