________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [१२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
कोणिक.
सू०१२
प्रत
सूत्रांक [१२]
औपपा- 'सोचा णिसम्मत्ति श्रुत्वा-श्रोत्रेणाकये निशम्य-दृदयेनावधार्य । 'धाराहयनीवसुरभिकुसुमचंचुमालइअउच्छियरो- तिकम् मकू' धाराभिः-जलधरवारिधाराभिर्हतं यन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिव चंचुमालइयत्ति-पुलकितोऽत
पर उच्छ्रितरोमकूपश्च यः स तथा, इदं च विशेषणं कचिदेव दृश्यते । 'विअसियवरकमलणयणवयणे' विकसितानि॥२४॥
भगवदागमनवार्ताश्रवणजनितानन्दातिशयादुत्फुल्लानि बरकमलवन्नयनवदनानि यस्य स तथा । पचलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतरइयवच्छे प्रचलितानि-भगवदागमनश्श्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वराणि-प्रधानानि कटकानि च कङ्कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुट च-किरीटं कुण्डले च-कर्णाभरणे यस्य स तथा, हारो-मुक्ताकलापो बिराजन्-शोभमानो रचितो-विहितो वक्षसि उरसि येन स तथा, ततः कर्मधारयः। | "पालवपलबमाणघोलंतभूसणधरे प्रालम्बो-झुम्बनकं प्रलम्बमान-लम्बमानं घोलं च-दोलायमानं यभूषणम्-आभरणं तद्धारयति यः स तथा । 'ससंभम ति सादरं 'तुरिय' (खरितं)चवलंति-अतित्वरितं, क्रियाविशेषणे चैते । 'पञ्चोरुहई' त्ति प्रत्यवरोहति-अवतरतीत्यर्थः, कचिदिदं पादुकाविशेषणं दृश्यते-वेरुलियवरिटरिडअंजणनिउणोवियमिसिमिसिंतम|णिरयणमंडियाओ'त्ति एवं चात्राक्षरघटना-बरिष्ठानि-प्रधानानि वैडूर्यरिष्ठाञ्जनानि-रलविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओपियत्ति-परिकर्मिते ये ते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरलैः--
चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये तथा, ततः पदचतुष्टयस्य कर्मधारयः । तथेदमपि अवहट्ट पंच रायककु& हाई, तंजहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणति तत्राव९-अपहृत्य-परिहत्य राजककुदानि-राजचिह्नानि
दीप
अनुक्रम
॥२४॥
~187~