________________
आगम (१२)
भाग-१४ “औपपातिक" - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[११], अंगसूत्र-[११विपाकश्रुत” मूलं एवं अभयदेवसूरिरचिता वृत्ति:
प्रत
सूत्रांक
४ विघ्नादिविषयो विजयः स एव विशिष्टतरः प्रचण्डप्रतिपन्थादिविषयः वर्धयति-जयेन विजयेन च बर्द्धस्व स्वमित्येवमा * शिषं प्रयुके स्मेत्यर्थः । 'देवाणुप्पियत्ति सरलस्वभावाः । 'दसणं'ति अवलोकन । 'कखंति'त्ति प्राप्तं सद्विमोक्तुं नेच्छन्ति ।
पीहति'त्ति स्पृहयन्ति अनवाप्तमवाप्सुमिच्छन्ति । 'पत्थंति'त्ति प्रार्थयन्ति-तथाभूतसहायजनेभ्यः सकाशाद्याचन्ते । 'अभिलसंतित्ति अभिलपन्ति-आभिमुख्येन कमनीयमिति मन्यन्ते । 'णामगोत्तस्सवित्ति नाम च-अभिधानं यथा महावीर | इति, गोत्रं च-वंशो यथा काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवा नामाभिधानं गोत्रं च यथार्थ, ततः कर्मधारय इति । 'सघणयाए'त्ति श्रवणानां भावः श्रवणता तया, स्वार्थिको वा ताप्रत्ययः माकृतशैलीप्रभव इति ॥११॥
तए णं से कूणिए राया भभसारपुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमटुं सोचा णिसम्म हहतुट्टजावहिअए विअसिअवरकमलणवणवधणे पअलिअवरकडगतुडियकेयूरमउडकुंडलहारविरायंतरइयवच्छेद पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाउ अग्भुडेद २ सा पायपीढाउ | ४ पचोरुहइ २त्ता पाउआओ ओमुअइ २त्ता अवहह पंच रायककुहाई तंजहा-खरगं १ छत्तं २ उपफेसं | ३ वाहणाओ ४ वालवीअणं ५ एकसाडियं उत्तरासंगं करेइ २ ता आयंते चोक्खे परमसुइभूए अंजलिमलिअग्गहत्थे तित्थगराभिमुहे सत्तड पयाई अणुगच्छति सत्तह पयाई अणुगच्छित्ता वामं जाणुं अंचेइ वाम जाणुं अंचेसा दाहिणं जाणुं धरणितलंसि साहट्ट तिकुखुत्तो मुद्धाणं धरणितलंसि निवेसेइ २ त्ता ईसिं पचुपणमति पक्षुण्णमित्ता कष्टगतुडियथंभिआओ आओ पडिसाहरति रत्ता करयल जाव कडु एवं वयासी
दीप
अनुक्रम [११]
RELIGunintentiatishal
~186~